अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।
1. ‘भारतीवसन्तगीतिः’ इति काव्यांशः कस्य गीतसङ्ग्रहात् गृहीतः?
(i) ‘काकली’
(ii) ‘मेघदूतम्’
(iii) ‘साकेतम्’
(iv) ‘गीताञ्जलिः’
2. “नवीनामये वाणि! वीणां निनादय” इत्यत्र ‘वाणि’ इति कया देवत्याऽभिधीयते?
(i) सरस्वती
(ii) लक्ष्मी
(iii) दुर्गा
(iv) पार्वती
3. ‘कलिन्दात्मजा’ इति पदेन का नदी सूच्यते?
(i) गङ्गा
(ii) यमुना
(iii) गोदावरी
(iv) सरस्वती
4. ‘रसालाः’ इति शब्दः कं बोधयति?
(i) आम्रवृक्षान्
(ii) अशोकवृक्षान्
(iii) चम्पकवृक्षान्
(iv) कदलीवृक्षान्
5. अयं काव्यः कस्मिन् ऋतौ प्रकृतेः सौन्दर्यं विशेषेण वर्णयति?
(i) शरदि
(ii) वसन्ते
(iii) हेमन्ते
(iv) वर्षासु
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।
1. वसन्ते __________ काकली सर्वत्र श्रूयते। (कोकिलायाः / चातकस्य)
2. मलयमारुतः __________ स्पृशति। (ललितपल्लवान् / शुष्कशिलाखण्डान्)
3. ‘कलिन्दात्मजायाः’ __________ तीरे लतापङ्क्तिः दृश्यते। (जलस्य / मरुभूमेः)
4. हे वाणि! त्वं __________ वीणां निनादय। (नवीनामये / जीर्णायाम्)
5. अस्मिन्न् काव्ये __________ भावना प्रबोध्यते। (राष्ट्रीयजागरणभावना / निरुत्साहभावना)
अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत ।
1. ‘कलिन्दात्मजा’ इति कस्य नाम?
2. ‘रसालाः’ इति कः वृक्षवर्गः?
3. ‘अलीनम्’ इति पदेन के निर्दिश्यन्ते?
4. कस्य सम्बोधनेन “वाणि” इत्युक्तम्?
5. ‘काकली’ किम्?
अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।
1. ‘भारतीवसन्तगीतिः’ इत्यस्य मुख्यभावः कः? वसन्तऋतेः सौन्दर्यं कथं चित्रितम् इति वर्णयत।
2. कविः ‘नवीनां वीणां निनादय’ इति किमर्थं वाणीं प्रार्थयति? तस्य सामाजिको राष्ट्रीयश्च सन्देशः कः?
3. यमुनातीरे (कलिन्दात्मजायाः तीरे) काः काः प्राकृतिकाः शोभाः दृश्यन्ते? लताः, पल्लवाः, मधुमाधवी इत्यादीन् वर्णयत।
4. मलयमारुतस्य प्रभावः काव्ये कथं निरूपितः? पुष्पपुञ्जेषु, मञ्जुकुञ्जेषु, अलीस्वने च किं दृश्यते?
5. अस्य काव्यस्य भाषाशिल्पे रूपके, अनुप्रासे, ध्वनौ वा यथायोग्यं उदाहरणैः ३–४ पङ्क्तिषु विवृणुत।