परिचयः
एषः पाठः “वन्दे भारतमातरम्” नामकं राष्ट्रगीतं विषयति। अयं गीतः बङ्किमचन्द्रचट्टोपाध्यायेन १८८२ तमे वर्षे रचितः। भारतमातुः गौरवं, सौन्दर्यं, समृद्धिं च प्रकटति। एषः गीतः भारतस्य स्वतन्त्रतासङ्ग्रामे प्रेरणादायी अभवत्। कक्षा ४ छात्रेभ्यः सरलं संस्कृतं, भारतस्य च गौरवं बोधति।
मुख्यबिन्दवः
- राष्ट्रगीतस्य महत्त्वम्: “वन्दे मातरम्” भारतस्य राष्ट्रगीतम् अस्ति। एषः भारतमातुः प्रति प्रणामं, स्नेहं च दर्शति।
- राष्ट्रध्वजस्य वर्णनम्: ध्वजे केशरः, श्वेतः, हरितः च वर्णाः, मध्ये नीलवर्णचक्रं च शोभति। प्रत्येकं वर्णः विशिष्टं सन्देशं ददाति।
- भारतस्य सौन्दर्यम्: नद्यः, पर्वताः, तीर्थक्षेत्रं, कृषकानां परिश्रमः च भारतं समृद्धं सुन्दरं च करोति।
- कृषकानां योगदानम्: कृषकाः स्वेदविन्दुभिः भूमिं सिञ्चन्ति, येन भारतं हरितं सस्यश्यामलं च भवति।
- विज्ञानस्य यशः: भारतीयाः परमाणुशास्त्रे, आयुधशास्त्रे च यशः प्राप्तवन्तः।
- गीतस्य प्रेरणा: सर्वं “वन्दे मातरम्” गायन्ति, यत् देशभक्तिं प्रेरति।
विवरण:
प्रथमं भागः (वन्दे मातरम् गीतम्)
- सुजलां सुफलाम्: भारतं नदीभिः सिक्तं, फलैः समृद्धं च अस्ति।
- मलयजशीतलाम्: मलयपर्वतस्य शीतलवायुः भारतं सौम्यं करोति।
- शस्यश्यामलाम्: भारतं हरितं सस्यैः पूर्णं च शोभति।
- शुभ्रज्योत्स्ना: रात्रौ चन्द्रप्रकाशेन भारतं शोभति।
- सुहासिनी, सुमधुरभाषिणी: भारतमाता सौम्यं, मधुरं च भाषति।
राष्ट्रध्वजस्य वर्णनम्
- केशरवर्णः: ध्वजस्य उपरिभागे केशरः साहसस्य, बलिदानस्य च प्रतीकः। सैनिकानां शौर्यं दर्शति।
- श्वेतवर्णः: मध्ये श्वेतः शान्तेः, सत्यस्य च प्रतीकः।
- हरितवर्णः: अधः हरितः कृषकानां परिश्रमस्य, समृद्धेः च प्रतीकः।
- नीलवर्णचक्रम्: मध्ये चक्रं कर्तव्यनिष्ठायाः प्रतीकः।
भारतस्य गौरवम्
- पर्वतराजः: हिमालयः भारतस्य शिरःमुकुटं यथा शोभति।
- नद्यः: गङ्गा, यमुना, गोदा च भारतस्य पवित्राः नद्यः।
- तीर्थक्षेत्रं: वाराणसी, हरिद्वारं, गोवा च तीर्थस्थलानि।
- कृषकाः: स्वपसीनेन भूमिं सस्यैः पूरयन्ति।
- विज्ञानम्: परमाणुशास्त्रे, शस्त्रविज्ञाने च भारतीयाः विश्वे प्रसिद्धाः।
काव्यद्वारा शिक्षा:
- देशभक्तिः: वन्दे मातरम् गीतं देशप्रेमं प्रेरति।
- कृषकानां सम्मानम्: कृषकाः भारतस्य समृद्धेः आधारः। तान् सम्मानति।
- साहसस्य महत्त्वम्: सैनिकानां बलिदानं देशस्य गौरवं वर्धति।
- कर्तव्यम्: ध्वजस्य चक्रं कर्तव्यनिष्ठां शिक्षति।
- एकता: सर्वं एकत्र गायति, यत् एकतायाः सन्देशं ददाति।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
वन्दे
प्रणामं करोमि
प्रणाम करता हूँ
I greet
सुजलाम्
जलैः पूर्णाम्
जल से भरी
Full of water
सुफलाम्
फलैः समृद्धाम्
फल से समृद्ध
Rich with fruits
शस्यश्यामलाम्
सस्यैः हरिताम्
फसलों से हरी
Green with crops
केशरवर्णः
केसरवर्णः
केसरी रंग
Saffron colour
हरितवर्णः
हरितं रङ्गः
हरा रंग
Green colour
श्वेतवर्णः
श्वेतं रङ्गः
सफेद रंग
White colour
कृषकबान्धवाः
कृषकाः
किसान भाई
Our dear farmers
सेदविन्दुभिः
पसीनस्य बिन्दुभिः
पसीने की बूँदों से
By sweat-drops
तीर्थक्षेत्रं
पवित्रं स्थानं
तीर्थस्थल
Holy places
पर्वतराजः
पर्वतानां राजा
पर्वतों का राजा
King of mountains
सस्यश्यामला
सस्यैः पूर्णा
फसलों से भरी
Covered with crops