लेखकपरिचयः
सुभाषितानां लेखकाः प्रायः प्राचीनकवयः, विद्वांसः च संनादति। अस्मिन् पाठे विविधं सुभाषितं संकलितं यद् जीवनस्य विभिन्नं पक्षं प्रकटति। लेखकानां निश्चितं परिचयं नास्ति यतः सुभाषितं लोकपरंपरायां संनादति। एतद् पुस्तकं दीपकं कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति।
मुख्यविषयः
अस्मिन् पाठे सुभाषितानां मध्यमेन नैतिकमूल्यानां, जीवनस्य कृते उत्तमं मार्गदर्शनं च प्रदत्तं। सुभाषितं संक्षिप्तं किन्तु गहनं अर्थं वहति यद् जीवनस्य विभिन्नं पक्षं यथा – सम्मानं, परिश्रमं, सत्यं, विद्या, परोपकारं च शिक्षति।
कहानी का सारः
अस्मिन् पाठे कहानी नास्ति, किन्तु सुभाषितानां संकलनं अस्ति। प्रत्येकं सुभाषितं स्वतंत्रं संदेशं वहति। एतद् सुभाषितं जीवनस्य मूल्यं यथा – उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयं, परिश्रमं, परोपकारं च प्रोत्साहति। साथं च निद्रा, तन्द्रा, भयं, क्रोधं, आलस्यं, दीर्घसूत्रता च त्यक्तुं प्रेरति।
कहानी की मुख्य घटनाएं:
यद्यपि अस्मिन् पाठे कहानी नास्ति, तथापि सुभाषितानां मुख्यं संदेशं संक्षेपेण दर्शति:
- सम्मानस्य पञ्च गुणाः – उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयेन युक्तः नरः पूज्यति।
- छः दोषाः त्याज्याः – निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च जीवनस्य प्रगतौ अवरोधकाः।
- शुद्धिः विभिन्नं मार्गेन – स्नानेन शरीरं, सत्येन मनः, विद्यातपसा जीवः, ज्ञानेन बुद्धिः शुद्धति।
- भारतवर्षस्य परिचयः – हिमालयात् हिन्दमहासागरपर्यन्तं भारतं प्रसिद्धं।
- निरन्तरं अभ्यासः – यथा जलविन्दुनिपातेन घटः पूर्यति, तथैव अभ्यासेन विद्या, धर्मः, धनं च लभ्यति।
- बुद्धिविकासः – पठनं, लेखनं, दर्शनं, प्रश्नकरणं, विद्वज्जनसान्निध्यं बुद्धिं वर्धति।
- परोपकारः – परोपकारः पुण्याय, परपीडनं पापाय च भवति।
कहानी से शिक्षा:
- जीवनस्य कृते उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयं च धारणीयं।
- निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च जीवनस्य शत्रवः, तान् त्यजेत्।
- स्नानं, सत्यं, विद्या, परिश्रमं, ज्ञानं च जीवनं शुद्धं करोति।
- निरन्तरं अभ्यासेन सर्वं सम्भवति, यथा जलविन्दुनिपातेन घटः पूर्यति।
- विद्वज्जनसान्निध्यं, पठनं, लेखनं च बुद्धिविकासाय आवश्यकं।
- परोपकारः पुण्यं, परपीडनं पापं च ददाति, अतः सदा परोपकारः करणीयः।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
वपुषा
शरीरेण
शरीर से
By physique
सम्मानम्
आदरः
आदर
Respect
हातव्या:
त्यक्तव्या:
छोड़ना चाहिए
Worth discarding
भूतिम्
ऐश्वर्यम्
समृद्धि
Prosperity
तन्द्रा
अकर्मण्यता
कर्महीनता
Lassitude
दीर्घसूत्रता
विलम्बाकार्यप्रवृत्तिः
कार्य में देरी करने की प्रवृत्ति
Procrastination
अभ्रि:
जलेन
जल से
By water
भूतात्मा
जीवः
प्राणी
Soul
वर्षम्
भूमेः विभागः
महाद्वीप का विभाग
A division of continent
सन्ततिः
अपत्यम्
सन्तान
Progeny
निपातेन
पतनेन
गिरने से
By falling
परिपृच्छति
सादरं पृच्छति
विनय से पूछता है
Humbly enquires
उपाश्रयति
समीपं गच्छति
पास जाता है
Approaches
सङ्गतिः
संसर्गः
संगति
Association
तुष्यन्ति
सन्तोषं अनुभवन्ति
संतुष्ट होते हैं
Feeling satisfied
रिपु:
शत्रुः
शत्रु
Enemy
पुण्यम्
सत्कर्मणां फलम्
सत्कार्यों का फल
Fruits of meritorious deeds
परपीडनम्
अन्येभ्यः कष्टप्रदानम्
दूसरों को पीड़ा देना
Bothering others