02. नित्यं पिबाम : सुभाषितरसम – अध्याय नोट्स

लेखकपरिचयः

सुभाषितानां लेखकाः प्रायः प्राचीनकवयः, विद्वांसः च संनादति। अस्मिन् पाठे विविधं सुभाषितं संकलितं यद् जीवनस्य विभिन्नं पक्षं प्रकटति। लेखकानां निश्चितं परिचयं नास्ति यतः सुभाषितं लोकपरंपरायां संनादति। एतद् पुस्तकं दीपकं कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति।

मुख्यविषयः

अस्मिन् पाठे सुभाषितानां मध्यमेन नैतिकमूल्यानां, जीवनस्य कृते उत्तमं मार्गदर्शनं च प्रदत्तं। सुभाषितं संक्षिप्तं किन्तु गहनं अर्थं वहति यद् जीवनस्य विभिन्नं पक्षं यथा – सम्मानं, परिश्रमं, सत्यं, विद्या, परोपकारं च शिक्षति।

कहानी का सारः

अस्मिन् पाठे कहानी नास्ति, किन्तु सुभाषितानां संकलनं अस्ति। प्रत्येकं सुभाषितं स्वतंत्रं संदेशं वहति। एतद् सुभाषितं जीवनस्य मूल्यं यथा – उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयं, परिश्रमं, परोपकारं च प्रोत्साहति। साथं च निद्रा, तन्द्रा, भयं, क्रोधं, आलस्यं, दीर्घसूत्रता च त्यक्तुं प्रेरति।

कहानी की मुख्य घटनाएं:

यद्यपि अस्मिन् पाठे कहानी नास्ति, तथापि सुभाषितानां मुख्यं संदेशं संक्षेपेण दर्शति:

  • सम्मानस्य पञ्च गुणाः – उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयेन युक्तः नरः पूज्यति।
  • छः दोषाः त्याज्याः – निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च जीवनस्य प्रगतौ अवरोधकाः।
  • शुद्धिः विभिन्नं मार्गेन – स्नानेन शरीरं, सत्येन मनः, विद्यातपसा जीवः, ज्ञानेन बुद्धिः शुद्धति।
  • भारतवर्षस्य परिचयः – हिमालयात् हिन्दमहासागरपर्यन्तं भारतं प्रसिद्धं।
  • निरन्तरं अभ्यासः – यथा जलविन्दुनिपातेन घटः पूर्यति, तथैव अभ्यासेन विद्या, धर्मः, धनं च लभ्यति।
  • बुद्धिविकासः – पठनं, लेखनं, दर्शनं, प्रश्नकरणं, विद्वज्जनसान्निध्यं बुद्धिं वर्धति।
  • परोपकारः – परोपकारः पुण्याय, परपीडनं पापाय च भवति।

कहानी से शिक्षा:

  • जीवनस्य कृते उत्तमं वस्त्रं, स्वस्थं शरीरं, मधुरं वचनं, विद्या, विनयं च धारणीयं।
  • निद्रा, तन्द्रा, भयं, क्रोधः, आलस्यं, दीर्घसूत्रता च जीवनस्य शत्रवः, तान् त्यजेत्।
  • स्नानं, सत्यं, विद्या, परिश्रमं, ज्ञानं च जीवनं शुद्धं करोति।
  • निरन्तरं अभ्यासेन सर्वं सम्भवति, यथा जलविन्दुनिपातेन घटः पूर्यति।
  • विद्वज्जनसान्निध्यं, पठनं, लेखनं च बुद्धिविकासाय आवश्यकं।
  • परोपकारः पुण्यं, परपीडनं पापं च ददाति, अतः सदा परोपकारः करणीयः।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

वपुषा

शरीरेण

शरीर से

By physique

सम्मानम्

आदरः

आदर

Respect

हातव्या:

त्यक्तव्या:

छोड़ना चाहिए

Worth discarding

भूतिम्

ऐश्वर्यम्

समृद्धि

Prosperity

तन्द्रा

अकर्मण्यता

कर्महीनता

Lassitude

दीर्घसूत्रता

विलम्बाकार्यप्रवृत्तिः

कार्य में देरी करने की प्रवृत्ति

Procrastination

अभ्रि:

जलेन

जल से

By water

भूतात्मा

जीवः

प्राणी

Soul

वर्षम्

भूमेः विभागः

महाद्वीप का विभाग

A division of continent

सन्ततिः

अपत्यम्

सन्तान

Progeny

निपातेन

पतनेन

गिरने से

By falling

परिपृच्छति

सादरं पृच्छति

विनय से पूछता है

Humbly enquires

उपाश्रयति

समीपं गच्छति

पास जाता है

Approaches

सङ्गतिः

संसर्गः

संगति

Association

तुष्यन्ति

सन्तोषं अनुभवन्ति

संतुष्ट होते हैं

Feeling satisfied

रिपु:

शत्रुः

शत्रु

Enemy

पुण्यम्

सत्कर्मणां फलम्

सत्कार्यों का फल

Fruits of meritorious deeds

परपीडनम्

अन्येभ्यः कष्टप्रदानम्

दूसरों को पीड़ा देना

Bothering others