02. स्वर्णकाकः – Worksheet        

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. ‘स्वर्णकाकः’ इति कथा ___________ देशस्य प्रसिद्धा लोककथा अस्ति।
(i) 
भारतस्य
(ii) नेपालस्य
(iii) म्यांमारदेशस्य
(iv) श्रीलङ्कायाः

2. निर्धना स्त्री केन सह निवसति स्म ?
(i)
 पत्या सह
(ii) पुत्र्या सह
(iii) भ्रात्रा सह
(iv) मित्रेण सह

3. कौस्यः प्रासादः कस्य निकटे स्थितः आसीत् ?
(i) 
ग्रामस्य मध्ये
(ii) नदीतीरे
(iii) पिप्पलवृक्षस्य समीपे
(iv) पर्वते

4. विनम्रा कन्या का: सीढ़ीम् अवरुद्धवती ?
(i)
 स्वर्णसीढ़ीम्
(ii) रजतसीढ़ीम्
(iii) ताम्रसीढ़ीम्
(iv) लोहसीढ़ीम्

5. लोभवती कन्यायाः बृहत्तमायां मञ्जूषायां कः आसीत् ?
(i) 
हीरकः
(ii) सुवर्णम्
(iii) कृष्णसर्पः
(iv) पुष्पाणि

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

1.  निर्धना स्त्री स्वस्य ___________ सह ग्रामे वसति स्म। (पुत्र्या / भगिन्या)
2. कौस्यः प्रासादः ग्रामात् ___________ स्थितः आसीत्। (अन्तः / बहिः)
3. विनम्रा कन्या ___________ मञ्जूषां स्वीकृतवती। (लघुतमां / बृहत्तमां)
4. लोभाविष्टा कन्या ___________ सीढ़ीम् इच्छति स्म। (ताम्रां / स्वर्णां)
5. सत्यं नम्रता च जीवनस्य ___________ स्तः। (आभूषणानि / दोषौ)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत । 

1. कथा का: द्वारा रचिता अस्ति ?

2. पिच्छानि कस्य वर्णस्य आसन् ?

3. कन्यायाः कृते कौस्यः किं दत्तवान् ?

4. बृहत्तमायां मञ्जूषायां कः आसीत् ?

5. विनम्रकन्या कस्य फलम् प्राप्तवती ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत ।

1. निर्धना स्त्री स्वकन्यां किं कार्यं कर्तुं उक्तवती ?

2. कौस्यः कन्यायाः विनम्रतया किम् अकरोत् ?

3. लालची कन्या कथं दण्डिताभवत् ?

4. कथा अस्मान् का: शिक्षा ददाति ?

5. ‘स्वर्णकाकः’ कथायाः मुख्यभावः कः अस्ति ?