लेखकपरिचयः
अस्मिन् पाठे लेखकस्य निश्चितं परिचयं नास्ति यतः एषः पाठः परंपरागतं सूर्यनमस्कारस्य मंत्रान्, योगस्य च महत्वं प्रकटति। एतत् पुस्तकं दीपकं कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। पाठस्य रचनायां योगपरंपरायाः प्राचीनं ज्ञानं समाविष्टं।
मुख्यविषयः
अस्मिन् पाठे सूर्यनमस्कारस्य मंत्राः, योगस्य च शारीरिकं, मानसिकं, आध्यात्मिकं च लाभं वर्णितं। सूर्यनमस्कारः योगासनानां श्रेष्ठः क्रमः अस्ति यः जीवनस्य स्वस्थतायै प्रेरति।
कहानी का सारः
अस्मिन् पाठे कहानी नास्ति, किन्तु सूर्यनमस्कारस्य मंत्रानां उच्चारणं, योगस्य च महत्वं प्रदर्शितं। आचार्या छात्रेभ्यः सूर्यनमस्कारस्य मंत्रान् पाठयति, यथा – ॐ मित्राय नमः, ॐ रवये नमः इत्यादि। सूर्यनमस्कारः शारीरिकं बलं, बुद्धिं, तेजः, वीर्यं च वर्धति। प्रतिदिनं सूर्यनमस्कारः स्वस्थं शरीरं, स्वस्थं मनः च ददाति।
कहानी की मुख्य घटनाएं:
- मंत्रोच्चारणं – छात्राः आचार्याया: संनादति सूर्यनमस्कारस्य मंत्रान् उच्चारन्ति, यथा – ॐ मित्राय नमः, ॐ सूर्याय नमः, ॐ भानवे नमः इत्यादि।
- आचार्यायाः उपदेशः – आचार्या सूर्यनमस्कारस्य लाभान् वर्णति, यथा – आयुः, प्रज्ञा, बलं, वीर्यं, तेजः च वर्धति।
- श्लोकस्य पाठनं – आचार्या श्लोकं पाठयति:
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने।
आयुः प्रज्ञा बलं वीर्यं तेजस्तेषां च जायते।। - प्रतिदिनं सूर्यनमस्कारस्य प्रेरणा – आचार्या सर्वं प्रेरति यत् प्रतिदिनं सूर्यनमस्कारः करणीयः येन स्वस्थं शरीरं, मनः च प्राप्यते।
- अग्रिमकक्षायाः संकेतः – आचार्या कथति यत् अग्रिमकक्षायां अन्येषां योगासनानां विषये ज्ञास्यति।
कहानी से शिक्षा:
- सूर्यनमस्कारः प्रतिदिनं करणीयः येन शरीरं स्वस्थं, मनः च प्रसन्नं भवति।
- योगेन शारीरिकं, मानसिकं, आध्यात्मिकं च बलं वर्धति।
- मंत्रोच्चारणेन मनः शान्तं, एकाग्रं च भवति।
- निरन्तरं अभ्यासेन जीवनस्य सर्वं क्षेत्रं समृद्धं भवति।
- स्वस्थं जीवनं कृते योगस्य महत्वं स्वीकरणीयं।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
अनुवदन्तु
पश्चात् उच्चारणं कुर्वन्तु
दोहराएँ
Repeat
अग्रिमकक्षायाम्
आगामिनि कक्षायाम्
अगली कक्षा में
In the next class
प्रज्ञा
मेधा
बुद्धि
Intelligence/Wisdom
वीर्यम्
पराक्रमः
वीरता
Vigour
तेजः
दीप्तिः
कान्ति
Brilliance
आध्यात्मिकम्
अध्यात्मविषयकम्
आध्यात्मिक
Spiritual
स्वस्थम्
नीरोगम्
स्वस्थ
Healthy
मित्रः, खगः, पूषा, रविः, भानुः, हिरण्यगर्भः, मरीचिः, सविता, अर्कः, भास्करः
सूर्यः
सूरज
Sun