अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।
1. “वृत्तं यत्नेन संरक्षेत्” इति कस्य ग्रन्थस्य वचनम् अस्ति ?
(i) मनुस्मृतिः
(ii) चाणक्यनीतिः
(iii) नीतिशतकम्
(iv) हितोपदेशः
उत्तरम्: (i) मनुस्मृतिः
2. “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः” – अस्य श्लोकस्य भावः कः ?
(i) मधुरवचनस्य महत्त्वम्
(ii) परोपकारस्य महत्त्वम्
(iii) धनस्य उपयोगः
(iv) मित्रस्य त्यागः
उत्तरम्: (i) मधुरवचनस्य महत्त्वम्
3. “नद्यः स्वयमेव नाम्भः पिबन्ति” – इति वाक्ये नदीनां कः भावः प्रतिपादितः ?
(i) लोभः
(ii) परोपकारः
(iii) अहंकारः
(iv) स्वार्थः
उत्तरम्: (iv) स्वार्थः
4. “गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः” इति वाक्यस्य सारः कः ?
(i) दरिद्रः न कर्तव्यः
(ii) गुणवान् जनः श्रेष्ठः
(iii) धनवान् एव महान्
(iv) दुःखं सर्वोत्तमम्
उत्तरम्: (ii) गुणवान् जनः श्रेष्ठः
5. “आत्मनः प्रतिकूलानि परेषां न समाचरेत्” इति कः उपदेशः अस्ति ?
(i) चाणक्यः
(ii) विदुरः
(iii) कालिदासः
(iv) बाणभट्टः
उत्तरम्: (ii) विदुरःकोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 
1. सर्वदा __________ भाषणम् एव करणीयम्। (कटुः / मधुर)
उत्तरम्: मधुर
2. वृत्तं __________ संरक्षेत्। (यत्नेन / धनेन)
उत्तरम्: यत्नेन
3. नद्यः स्वयमेव __________ न पिबन्ति। (अम्भः / फलं)
उत्तरम्: अम्भः
4. सज्जनानां विभूतयः __________ भवन्ति। (परोपकाराय / आत्मलाभाय)
उत्तरम्: परोपकाराय
5. गुणयुक्तः दरिद्रः अपि __________ न समः। (अगुणैः / मित्रैः)
उत्तरम्: अगुणैःअधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 
1. ‘प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः’ – कः ग्रन्थः ?
उत्तरम्: नीतिशतकम्
2. ‘वित्तम्’ इत्यस्य अर्थः कः ?
उत्तरम्: धनम्
3. ‘परोपकाराय सतां विभूतयः’ – इति श्लोके ‘सतां’ शब्दस्य अर्थः ?
उत्तरम्: उत्तमान्/सज्जनान्
4. ‘आत्मनः प्रतिकूलानि परेषां न समाचरेत्’ – इति श्लोके ‘समाचरेत्’ शब्दस्य पर्यायः ?
उत्तरम्: न करोति
5. ‘गुणयुक्तो दरिद्रोऽपि’ – इति वाक्ये ‘दरिद्रः’ शब्दस्य विलोमः ?
उत्तरम्: धनाढ्यःअधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।
1. ‘वृत्तं यत्नेन संरक्षेत्’ इत्यस्य उपदेशः कः अस्ति ?
उत्तरम्: मनुष्येण स्वजीवनं यत्नपूर्वकं रक्षितव्यम्।
वृत्तिः, आयुष्यं, स्वास्थ्यं च मेहनता एव सुरक्षितुं शक्यते।
श्रम एव जीवनस्य स्थैर्यम् एवं सुखं प्रददाति।
2. ‘प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः’ – इत्यस्य भावार्थं लिखत।
उत्तरम्:  मधुरवचनं सर्वेषां हृदयम् आनन्दयति।
सौम्यवचनं मित्रता, स्नेह, एवं सौहार्दं वर्धयति।
इदं व्यवहारे सहृदयता, सद्भावना च उत्पद्यते।
3. ‘नद्यः स्वयमेव नाम्भः पिबन्ति’ – इत्युक्त्या किं शिक्ष्यते ?
उत्तरम्: नद्यः केवलं स्वहिताय जलं पिबन्ति।
एतत् वाक्यं प्रतिपादयति यत् प्रत्येकः व्यक्तिः स्वहितार्थं क्रियाशीलः भवेत्।
सर्वदा स्वहितं चिन्तयित्वा व्यवहारं करणीयम्।
4. ‘गुणेष्वेव हि कर्तव्यः प्रयत्नः’ – इति श्लोकस्य संदेशः कः ?
उत्तरम्: केवलं धन, वैभव इत्यादिषु न, गुणेषु प्रयत्नः करणीयः।
सज्जनत्वं, सदाचारः च मूल्यम्।
गुणवान् जनः दरिद्रतामपि विजयति।
5. ‘यत्रापि कुत्रापि गता भवेयुः हंसा’ – इत्यस्य अर्थं लिखत।
उत्तरम्: हंसाः सर्वत्र स्वाभाविकं गमनं कुर्वन्ति।
सर्वत्र सहजतया विचरन्ति।
एतत् प्रतिपादयति यत् प्राणी स्वाभाविकं मार्गं अनुसरन्ति।