अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।
1. कः बालकः पाठशालायां गत्वा क्रीडितुम् अगच्छत् ?
(i) भ्रान्तः
(ii) प्रीतः
(iii) खिन्नः
(iv) विनीतः
उत्तरम्: (iii) खिन्नः
2. तत्र बालकः कस्य साहाय्यं इच्छति स्म ?
(i) मधुकरेः
(ii) चटकपोतस्य
(iii) कुक्कुरस्य
(iv) वटद्रुमस्य
उत्तरम्: (i) मधुकरेः
3. कः बालकः स्वकर्मव्यग्रः अभवत् ?
(i) भ्रान्तः
(ii) खिन्नः
(iii) प्रीतः
(iv) तन्द्रालुः
उत्तरम्: (iii) प्रीतः
4. बालकः विद्यायाः प्रति केन प्रेरितः अभवत् ?
(i) तन्त्रैः
(ii) पुस्तकदासैः
(iii) आलस्येण
(iv) खेलैः
उत्तरम्: (ii) पुस्तकदासैः
5. कः बालकः सुखपूर्वक क्रीडासहायं अवलोकयत् ?
(i) भ्रान्तः
(ii) प्रीतः
(iii) तन्द्रालुः
(iv) निष्कुटवासिनः
उत्तरम्: (ii) प्रीतः
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।
1. तत्र बालकः उद्यानं प्रति _____________ प्राविशत्। (एकाकी / सर्वे)
उत्तरम्: एकाकी
2. मधुकरः पुष्पसंग्रहे _____________ आसीत्। (व्यग्रः / अलसः)
उत्तरम्: व्यग्रः
3. चटकपोतः तृणशलाकादिकं _____________। (आददत् / त्यजत्)
उत्तरम्: आददत्
4. कुक्कुरः बालकं _____________ संबोधितवान्। (विनोदयितारम् / उपगच्छति)
उत्तरम्: उपगच्छति
5. बालकः विद्याव्यसनी भवित्वा महती _____________ अलभत। (कीर्ति / क्रीडा)
उत्तरम्: कीर्ति
अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।
1. पाठशालायां कः बालकः क्रीडितुम् अगच्छत् ?
उत्तरम्: खिन्नः
2. बालकः कस्य साहाय्यं प्रार्थयत ?
उत्तरम्: मधुकरः
3. मधुकरः किं कार्ये व्यग्रः आसीत् ?
उत्तरम्: पुष्पसंग्रहे
4. बालकः स्वकर्मे किं कृतवान् ?
उत्तरम्: पाठशाला गत्वा अध्ययनम्
5. विद्याव्यसनी भवित्वा बालकः किं प्राप्नोत् ?
उत्तरम्: कीर्ति
अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।
1. बालकः पाठशालायां गत्वा किं कृतवान् ?
उत्तरम्: बालकः पाठशालायां गत्वा अध्ययनं कृतवान्।
सः पुस्तकान् पठित्वा नूतनज्ञानं अलभत।
सर्वे पाठशालायाः नियमाः पाल्यन्ते स्म।
2. बालकः मधुकरं किं आह्वयत ?
उत्तरम्: बालकः मधुकरं पुष्पसंग्रहे साहाय्यं प्रार्थयत।
सः मधुकरेण सह पुष्पानि संगृहीतवान्।
एवं सः उद्याने कुशलतया क्रियासु व्यस्तः आसीत्।
3. चटकपोतः बालकं किं दत्तवान् ?
उत्तरम्: चटकपोतः बालकं तृणशलाकादिकं दत्तवान्।
सः चटकपोतस्य साहाय्यं स्वीकार्य कृतज्ञतां व्यक्तवान्।
बालकः तत्र क्रीडायाः आनन्दं अनुभवत।
4. कुक्कुरः बालकं कथम् सम्बोधितवान् ?
उत्तरम्: कुक्कुरः बालकं उपगच्छति प्रकारेण सम्बोधितवान्।
सः बालकस्य आगमनं स्वागतपूर्वक अभिवदत्।
बालकः कुक्कुरस्य मित्रतां हर्षेण अनुभवत।
5. बालकः किं अनुभवत् पाठशालायां गत्वा ?
उत्तरम्: बालकः पाठशालायां गत्वा विद्यायाः आनन्दं अनुभवत।
सः नूतनविषयेषु ज्ञानं लब्ध्वा प्रफुल्लितः अभवत्।
एवं बालकः स्वकर्मे प्रसन्नः च अभवत्।