लेखकपरिचयः
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। एतस्य रचयिता निश्चितरूपेण न उल्लिखितः, किन्तु पाठः संस्कृतसाहित्यात् संकलितः अस्ति। एते सुक्तयः अथर्ववेदात्, कुमारसम्भवात्, पञ्चतन्त्रात्, उत्तररामचरितात्, नीतिशतकात्, किरातार्जुनीयात् च संनादति।
मुख्यविषयः
एषः पाठः जीवनस्य मूल्यवान् शिक्षां ददाति। भूमिः माता इव सर्वं पालयति, गुणाः पूजनीयाः, शरीरं धर्मस्य साधनं, विद्या धनं च निरन्तरं संनादति, शीलं सर्वश्रेष्ठं भूषणं, हितं मनोहारी च वचनं दुलभं इति सन्देशः प्रकटति।
कहानी का सारः
एषः पाठः न कथा, अपितु सुक्तयः संकलनं अस्ति, याः जीवनस्य विविधं पक्षं शिक्षति। प्रथमं, भूमिः सर्वस्य माता इव पालयति, वयं च अस्याः पुत्राः स्मः। द्वितीयं, रत्नं स्वयं न कस्यचित् अन्वेषणं करोति, गुणवन्तः स्वयमेव पूज्यन्ते। तृतीयं, स्वस्थं शरीरं धर्मपालनस्य प्रथमं साधनं अस्ति। चतुर्थं, विद्या क्षणेन, धनं कणेन च संनादति, अतः समयस्य धनस्य च सङ्ग्रहः करणीयः। पञ्चमं, स्वाभिमानी जनः दीनं वचनं न वदति। षष्ठं, यः कर्मठः सः एव विद्वान्। सप्तमं, शीलं सर्वश्रेष्ठं भूषणं। अष्टमं, हितं मनोहारी च वचनं दुलभं, यत् सर्वस्य कृते उपयोगी च आकर्षकंच भवति। एताः सुक्तयः सरलं जीवनस्य मार्गं दर्शति।
कहानी की मुख्यघटनाः
यदा पाठः कथारूपं नास्ति, अतः मुख्यघटनाः सुक्तयः एव संनादति:
- भूमिः माता: भूमिः सर्वस्य माता इव रक्षति, वयं च अस्याः सन्तानाः स्मः।
- रत्नस्य अन्वेषणं: रत्नं स्वयं न अन्विष्यति, गुणवन्तः स्वयमेव पूज्यन्ते।
- शरीरं धर्मसाधनं: स्वस्थं शरीरं धर्मस्य प्रथमं साधनं।
- विद्या धनस्य सङ्ग्रहः: विद्या क्षणेन, धनं कणेन च संनादति।
- दीनं वचनं मा वद: स्वाभिमानी जनः दीनं वचनं न वदति।
- कर्मठः विद्वान्: यः कर्मठः सः एव विद्वान्।
- शीलं भूषणं: शीलं सर्वश्रेष्ठं भूषणं।
- हितं मनोहारी वचनं: हितं च मनोहारी च वचनं दुलभं।
कहानी से शिक्षा:
- भूमिः माता इव सर्वं रक्षति, अतः तस्याः सम्मानं करणीयं।
- गुणवन्तः स्वयमेव पूज्यन्ते, अतः गुणान् अर्जयेत्।
- स्वस्थं शरीरं धर्मपालनस्य आधारः, अतः स्वास्थ्यस्य रक्षा करणीया।
- विद्या धनं च निरन्तरं संनादति, अतः समयस्य धनस्य च सङ्ग्रहः करणीयः।
- स्वाभिमानं रक्षित्वा दीनं वचनं न वदेत्।
- कर्मठता एव विद्वत्तायाः आधारः।
- शीलं सर्वश्रेष्ठं भूषणं, अतः सदाचारः पालनीयः।
- हितं मनोहारी च वचनं सर्वस्य कृते उपयोगी।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
माता
जननी
माँ
Mother
भूमिः
पृथिवी
पृथ्वी
Earth
पुत्रः
सन्तानः
पुत्र
Son
रत्नं
मणिः
रत्न
Gem
अन्विष्यति
खोजति
खोजता है
Searches
मृग्यते
अन्वेष्यते
खोजा जाता है
Is searched
शरीरं
देहः
शरीर
Body
आद्यं
प्रथमं
पहला
First
धर्मसाधनं
धर्मस्य साधनं
धर्म का साधन
Means of righteousness
क्षणशः
प्रत्येकं क्षणं
हर पल
Every moment
कणशः
प्रत्येकं कणं
हर कण
Every particle
विद्या
ज्ञानं
विद्या
Knowledge
अर्थं
धनं
धन
Wealth
साधयेत्
सम्पादति
प्राप्त करे
Should achieve
दीनं
हीनं
दुखी
Helpless
वचः
वाणी
वचन
Speech
क्रियावान्
कर्मठः
कर्मशील
Action-oriented
शीलं
सदाचारः
चरित्र
Character
परं
श्रेष्ठं
सर्वोत्तम
Supreme
भूषणं
अलङ्कारः
आभूषण
Ornament
हितं
उपयोगी
लाभकारी
Beneficial
मनोहारि
आकर्षकं
मनमोहक
Pleasing
दुलभं
कठिनं
दुर्लभ
Rare