08 हितं मनिहारि च दुर्लभ वच: – पाठस्य टिप्पण्यानि

लेखकपरिचयः

एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। एतस्य रचयिता निश्चितरूपेण न उल्लिखितः, किन्तु पाठः संस्कृतसाहित्यात् संकलितः अस्ति। एते सुक्तयः अथर्ववेदात्, कुमारसम्भवात्, पञ्चतन्त्रात्, उत्तररामचरितात्, नीतिशतकात्, किरातार्जुनीयात् च संनादति।

मुख्यविषयः

एषः पाठः जीवनस्य मूल्यवान् शिक्षां ददाति। भूमिः माता इव सर्वं पालयति, गुणाः पूजनीयाः, शरीरं धर्मस्य साधनं, विद्या धनं च निरन्तरं संनादति, शीलं सर्वश्रेष्ठं भूषणं, हितं मनोहारी च वचनं दुलभं इति सन्देशः प्रकटति।

कहानी का सारः

एषः पाठः न कथा, अपितु सुक्तयः संकलनं अस्ति, याः जीवनस्य विविधं पक्षं शिक्षति। प्रथमं, भूमिः सर्वस्य माता इव पालयति, वयं च अस्याः पुत्राः स्मः। द्वितीयं, रत्नं स्वयं न कस्यचित् अन्वेषणं करोति, गुणवन्तः स्वयमेव पूज्यन्ते। तृतीयं, स्वस्थं शरीरं धर्मपालनस्य प्रथमं साधनं अस्ति। चतुर्थं, विद्या क्षणेन, धनं कणेन च संनादति, अतः समयस्य धनस्य च सङ्ग्रहः करणीयः। पञ्चमं, स्वाभिमानी जनः दीनं वचनं न वदति। षष्ठं, यः कर्मठः सः एव विद्वान्। सप्तमं, शीलं सर्वश्रेष्ठं भूषणं। अष्टमं, हितं मनोहारी च वचनं दुलभं, यत् सर्वस्य कृते उपयोगी च आकर्षकंच भवति। एताः सुक्तयः सरलं जीवनस्य मार्गं दर्शति।

कहानी की मुख्यघटनाः

यदा पाठः कथारूपं नास्ति, अतः मुख्यघटनाः सुक्तयः एव संनादति:

  • भूमिः माता: भूमिः सर्वस्य माता इव रक्षति, वयं च अस्याः सन्तानाः स्मः।
  • रत्नस्य अन्वेषणं: रत्नं स्वयं न अन्विष्यति, गुणवन्तः स्वयमेव पूज्यन्ते।
  • शरीरं धर्मसाधनं: स्वस्थं शरीरं धर्मस्य प्रथमं साधनं।
  • विद्या धनस्य सङ्ग्रहः: विद्या क्षणेन, धनं कणेन च संनादति।
  • दीनं वचनं मा वद: स्वाभिमानी जनः दीनं वचनं न वदति।
  • कर्मठः विद्वान्: यः कर्मठः सः एव विद्वान्।
  • शीलं भूषणं: शीलं सर्वश्रेष्ठं भूषणं।
  • हितं मनोहारी वचनं: हितं च मनोहारी च वचनं दुलभं।

कहानी से शिक्षा:

  • भूमिः माता इव सर्वं रक्षति, अतः तस्याः सम्मानं करणीयं।
  • गुणवन्तः स्वयमेव पूज्यन्ते, अतः गुणान् अर्जयेत्।
  • स्वस्थं शरीरं धर्मपालनस्य आधारः, अतः स्वास्थ्यस्य रक्षा करणीया।
  • विद्या धनं च निरन्तरं संनादति, अतः समयस्य धनस्य च सङ्ग्रहः करणीयः।
  • स्वाभिमानं रक्षित्वा दीनं वचनं न वदेत्।
  • कर्मठता एव विद्वत्तायाः आधारः।
  • शीलं सर्वश्रेष्ठं भूषणं, अतः सदाचारः पालनीयः।
  • हितं मनोहारी च वचनं सर्वस्य कृते उपयोगी।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

माता

जननी

माँ

Mother

भूमिः

पृथिवी

पृथ्वी

Earth

पुत्रः

सन्तानः

पुत्र

Son

रत्नं

मणिः

रत्न

Gem

अन्विष्यति

खोजति

खोजता है

Searches

मृग्यते

अन्वेष्यते

खोजा जाता है

Is searched

शरीरं

देहः

शरीर

Body

आद्यं

प्रथमं

पहला

First

धर्मसाधनं

धर्मस्य साधनं

धर्म का साधन

Means of righteousness

क्षणशः

प्रत्येकं क्षणं

हर पल

Every moment

कणशः

प्रत्येकं कणं

हर कण

Every particle

विद्या

ज्ञानं

विद्या

Knowledge

अर्थं

धनं

धन

Wealth

साधयेत्

सम्पादति

प्राप्त करे

Should achieve

दीनं

हीनं

दुखी

Helpless

वचः

वाणी

वचन

Speech

क्रियावान्

कर्मठः

कर्मशील

Action-oriented

शीलं

सदाचारः

चरित्र

Character

परं

श्रेष्ठं

सर्वोत्तम

Supreme

भूषणं

अलङ्कारः

आभूषण

Ornament

हितं

उपयोगी

लाभकारी

Beneficial

मनोहारि

आकर्षकं

मनमोहक

Pleasing

दुलभं

कठिनं

दुर्लभ

Rare