लेखकपरिचयः
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। एतस्य रचयिता निश्चितरूपेण न उल्लिखितः, किन्तु पाठः उपनिषद्भ्यः संकलितः अस्ति। उपनिषदः भारतीयवेदान्तस्य मूलं संनादति, यत्र विश्वस्य उत्पत्तिः जीवनस्य च रहस्यं सरलं वर्णितं।
मुख्यविषयः
एषः पाठः विश्वस्य उत्पत्तिक्रमं प्रकटति। प्रीति नाम्नी बालिका स्वमातरं विश्वस्य उत्पत्तेः विषये पृच्छति। माता सरलं विश्वस्य क्रमिकं विकासं बोधति – ब्रह्मणः आकाशः, आकाशात् वायुः, वायोः अग्निः, अग्नेः आपः, अद्भ्यः पृथिवी, पृथिव्याः ओषधयः, ओषधीभ्यः अन्नं, अन्नात् सर्वं प्राणिनः उत्पन्नाः इति। उपनिषद्भ्यः प्राप्तं ज्ञानं जीवनस्य उत्कर्षाय उपयुज्यति।
कहानी का सारः
प्रीति नाम्नी बालिका स्वमातरं पृच्छति यत् मनुष्याः, प्राणिनः, कीटाः च कथं उत्पन्नाः। माता विश्वस्य उत्पत्तिक्रमं सरलं बोधति। प्रथमं, ब्रह्मणः (सर्वव्यापी शक्तेः) आकाशः उत्पन्नः। आकाशात् वायुः, वायोः अग्निः, अग्नेः आपः, अद्भ्यः पृथिवी, पृथिव्याः ओषधयः (वनस्पतयः), ओषधीभ्यः अन्नं, अन्नात् सर्वं प्राणिनः (मनुष्याः, पशवः, कीटाः च) उत्पन्नाः। प्रीति पुनः पृच्छति यत् सर्वं कथं जानाति। माता कथति यत् सा उपनिषदः आधुनिकं रसायनशास्त्रं च पठितवती। उपनिषदः भारतीयस्य मौलिकं ज्ञानं संनादति, येन जीवनं समृद्धं भवति। प्रीति अपि उपनिषदः पठितुं संनादति। एषः पाठः विश्वस्य उत्पत्तेः वैज्ञानिकं दार्शनिकं च दृष्टिकोणं सरलं बोधति।
कहानी की मुख्यघटनाः
- प्रीतेः जिज्ञासा: प्रीति मातरं पृच्छति यत् मनुष्याः, प्राणिनः, कीटाः च कथं उत्पन्नाः।
- मातुः प्रारम्भिकं उत्तरं: माता कथति यत् विश्वस्य उत्पत्तिक्रमं प्रथमं जानीयात्।
- उत्पत्तिक्रमस्य वर्णनं: माता बोधति – ब्रह्मणः आकाशः, आकाशात् वायुः, वायोः अग्निः, अग्नेः आपः, अद्भ्यः पृथिवी, पृथिव्याः ओषधयः, ओषधीभ्यः अन्नं, अन्नात् सर्वं प्राणिनः उत्पन्नाः।
- प्रीतेः पुनः प्रश्नः: प्रीति पृच्छति यत् माता सर्वं कथं जानाति।
- मातुः ज्ञानस्य स्रोतः: माता कथति यत् सा उपनिषदः आधुनिकं रसायनशास्त्रं च पठितवती।
- उपनिषदः महत्त्वं: माता बोधति यत् उपनिषदः भारतीयस्य मौलिकं ज्ञानं संनादति, येन जीवनं समृद्धं भवति।
- प्रीतेः संनादति: प्रीति उपनिषदः पठितुं संनादति।
कहानी से शिक्षा:
- विश्वस्य उत्पत्तिक्रमः सरलं वैज्ञानिकं च अस्ति, यत् जानीयात्।
- उपनिषदः भारतीयस्य मौलिकं ज्ञानं संनादति, अतः ताः पठनीयाः।
- जिज्ञासा ज्ञानस्य प्रथमं सोपानं, अतः प्रश्नाः पृच्छेत्।
- प्राचीनं आधुनिकं च ज्ञानं संनादति, येन जीवनं समृद्धं भवति।
- सर्वं प्राणिनः अन्नात् उत्पन्नाः, अतः अन्नस्य सम्मानं करणीयं।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
भूतानि
प्राणिनः
समस्त प्राणी
All living beings
अम्ब
माता
माँ
Mother
ब्रह्म
सर्वव्यापी शक्तिः
सर्वव्यापी चेतन शक्ति
Omnipresent conscious power
जिज्ञासा
जानने इच्छा
जानने की इच्छा
Curiosity
तदर्थं
अतः
इसलिए
For that matter
उत्पत्तिक्रमं
उत्पत्तेः क्रमः
उत्पत्ति का क्रम
Order of origin
जानीयात्
जानति
जानना चाहिए
Should know
वत्से
पुत्रि
बेटी
Dear daughter
आकाशः
खं
आकाश
Sky/Space
वायुः
पवनः
हवा
Air
अग्निः
वह्निः
आग
Fire
आपः
जलं
जल
Water
पृथिवी
भूमिः
पृथ्वी
Earth
ओषधयः
वनस्पतयः
जड़ी-बूटियाँ
Herbs/Plants
अन्नं
भोजनं
अन्न
Food
पठितवती
पठति
पढ़ चुकी है
Has read
रसायनशास्त्रं
रसशास्त्रं
रसायनशास्त्र
Chemistry
उपनिषद्
वेदान्तग्रन्थः
उपनिषद्
Upanishads
मौलिकं
मूलं
मूल
Fundamental