10. दशमः कः – पाठस्य टिप्पण्यानि

लेखकपरिचयः

एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। एतस्य रचयिता निश्चितरूपेण न उल्लिखितः, किन्तु पाठः भारतीयसंस्कृतेः प्राचीनकथासु आधारितः अस्ति। एषा कथा संख्यागणनस्य भ्रान्तिं सरलं हास्यपूर्णं च प्रदर्शति, यया बालकाः जीवनस्य सरलं पाठं शिक्षन्ति।

मुख्यविषयः

एषः पाठः दश बालकानां कथां वर्णति, ये नद्यां स्नातुं गताः। नायकः स्वयं गणनायां भ्रान्तिं करोति, येन दश बालकाः नव एव संनादति। पथिकः तस्य भ्रान्तिं संनादति, यत् दशमः बालकः स्वयं नायकः अस्ति। कथा संख्यागणनस्य महत्त्वं, स्वपर्यवेक्षणं, च समस्यायाः सरलं समाधानं बोधति।

कहानी का सारः

दश बालकाः नद्यां स्नातुं गच्छन्ति। स्नानं कृत्वा ते पुनः गणनां कुर्वन्ति, किन्तु नायकः स्वयं गणति, येन सः नव बालकान् एव गणति। सर्वे दुःखिताः भवन्ति, मत्वा यत् एकः बालकः नद्यां मग्नः। तदा पथिकः आगच्छति, तान् दुःखितान् दृष्ट्वा दुःखस्य कारणं पृच्छति। नायकः कथति यत् दश बालकाः स्नातुं गताः, किन्तु इदानीं नव एव। पथिकः सर्वान् गणति, दश बालकान् च पश्यति। सः नायकं गणनायां आदिशति, किन्तु नायकः पुनः नव एव गणति, स्वयं विस्मृत्य। अन्ते पथिकः बोधति यत् दशमः बालकः स्वयं नायकः अस्ति। तत् श्रुत्वा सर्वे आनन्दिताः भवन्ति, “दशमः प्राप्तः” इति कथन्तः गृहम् आगच्छन्ति। एषा कथा सरलं, हास्यपूर्णं च बोधति यत् भ्रान्तिः स्वपर्यवेक्षणेन संनादति, समस्यायाः समाधानं सरलं भवति।

कहानी की मुख्यघटनाः

  • बालकानां नद्यां गमनं: दश बालकाः नद्यां स्नातुं गच्छन्ति।
  • गणनायां भ्रान्तिः: स्नानं कृत्वा नायकः बालकान् गणति, स्वयं विस्मृत्य, नव एव गणति।
  • दुःखस्य प्रारम्भः: सर्वे मत्वा यत् एकः बालकः नद्यां मग्नः, दुःखिताः भवन्ति।
  • पथिकस्य आगमनं: पथिकः आगच्छति, तान् दुःखितान् दृष्ट्वा दुःखस्य कारणं पृच्छति।
  • पथिकस्य गणना: पथिकः सर्वान् गणति, दश बालकान् च पश्यति, किन्तु नायकः पुनः नव गणति।
  • भ्रान्तेः समाधानं: पथिकः बोधति यत् दशमः बालकः स्वयं नायकः अस्ति।
  • आनन्देन गृहगमनं: सर्वे आनन्दिताः “दशमः प्राप्तः” इति कथन्तः गृहम् आगच्छन्ति।

कहानी से शिक्षा:

  • गणनायां सावधानं भवेत्, स्वयं न विस्मरेत्।
  • भ्रान्तिः स्वपर्यवेक्षणेन संनादति।
  • समस्यायाः समाधानं सरलं भवति, यदा बुद्ध्या चिन्तति।
  • दुःखस्य कारणं प्रायः स्वस्य भ्रान्तिः भवति।
  • अन्यस्य सहाय्येन समस्यायाः समाधानं शीघ्रं लभति।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

स्नानाय

स्नानार्थं

नहाने के लिए

For bathing

तीत्वा

सन्तरणं कृत्वा

तैरकर

Having swum

चिरं

दीर्घकालं

देर तक

For a long time

उत्तीर्णाः

पारं गताः

पार हुए

Crossed over

अपरः

अन्यः

दूसरा

Another

स्वं

आत्मानं

स्वयं को

Oneself

मग्नः

बिलीनः

डूब गया

Drowned

विषण्णाः

दुःखिताः

दुखी हुए

Saddened

दूष्णीं

निःशब्दं

चुप

Silent

पथिकः

मार्गगामी

यात्री

Traveller

अगणयत्

गणनां कृतवान्

गिना

Counted

प्रहृष्टाः

आनन्दिताः

प्रसन्न

Delighted

कतमः

कियत्संख्यात्मकः

कौन-सा

Which one