11. द्विपेषुरमयः दीपो अण्डमानः – पाठस्य टिप्पण्यानि

लेखकपरिचयः

एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः अण्डमान-द्वीपस्य इतिहासं, संस्कृतिं, प्रकृतिं च सरलरूपेण वर्णति। विद्यार्थिनां मनसि पर्यावरणस्य, स्वातन्त्र्यसंघर्षस्य च महत्त्वं बोधति।

मुख्यविषयः

एषः पाठः अण्डमान-द्वीपस्य भौगोलिकं, ऐतिहासिकं, सांस्कृतिकं च महत्त्वं प्रकटति। द्वीपस्य प्राकृतिकसौन्दर्यम्, स्वातन्त्र्यसंघर्षे तस्य भूमिका, जनजातयः, पर्यटनस्थलानि च चर्चति। विद्यार्थिनः कथामाध्यमेन अण्डमानस्य वैशिष्ट्यं, तस्य इतिहासं च शिक्षन्ति।

कहानी का सारः

कक्षा सप्तमायाः कक्षायां अध्यापिका भारतस्य मानचित्रे अण्डमान-द्वीपं दर्शति, यत् भारतस्य केन्द्रशासितप्रदेशः अस्ति। तस्य राजधानी श्रीविजयपुरम् (पूर्वं पोर्ट-ब्लेयर्) अस्ति। छात्राः उत्साहेन तस्य विषये जिज्ञासति। सूर्याशः कथति यत् सः जालपूटे अन्वेषणं कृतवान्, येन तस्य प्राचीननाम “हण्डुकमान्” (रामायणकाले, हनुमान्-शब्दात्) वा “अगृदेमन्” (प्रथमशताब्द्याम्) इति ज्ञायति। अध्यापिका बोधति यत् अण्डमानस्य स्वातन्त्र्यसंघर्षे महती भूमिका आसीत्। तत्र सेल्युलर-कारागारः (कालापानी) अस्ति, यत्र क्रान्तिकारिणः, यथा स्वातन्त्र्यवीरः सावरकरः, दशवर्षं यावत् कष्टं सोढवान्। एषः कारागारः युनेस्को-वैश्विकसम्पदः सूच्याम् संरक्षितः अस्ति।

छात्राः जिज्ञासति यत् तत्र जनजातयः, यथा अण्डमानी, ओन्गी, जारवा, सेंटिनेली, निवसन्ति। सेंटिनेली-जनजातयः समाजात् दूरं तिष्ठन्ति, तेषां जनसंख्या स्वल्पा अस्ति। सरकारः तेषां जीविकायै नारिकेलोद्यानानि निर्मितवती। द्वीपे पर्यटनस्थलानि, यथा राधानगर-तटः, महात्मा-गान्धी-मरीन-राष्ट्रीयोद्यानम्, कालापत्थर-तटः, विजयनगर-तटः, समुद्रिका-समुद्री-संग्रहालयः च प्रसिद्धानि। राजर्षिः स्वानुभवं कथति यत् सः पित्रा सह तत्र गतवान्, तत्र नीलं समुद्रं, श्वेतरेणुं, प्रकृतिसौन्दर्यं च दृष्टवान्। अध्यापिका कथति यत् स्वराजद्वीपे स्कूबा-डाइविंग्, स्नॉर्कलिंग् इत्यादयः गतिविधयः प्रचलन्ति। द्वीपे नारिकेल-शिल्पानि, मुक्तामालाः, मत्स्यव्यापारः, कृषिकार्यं च जीविकायाः साधनानि। अन्ते छात्राः भैक्षिकभ्रमणाय उत्साहिताः भवन्ति, अध्यापिका च श्लोकं गायति, यत् अण्डमानस्य पवित्रतां, स्वातन्त्र्यवीराणां बलिदानं च स्मरति।

कहानी की मुख्यघटनाः

  • अध्यापिकायाः परिचयः: अध्यापिका भारतस्य मानचित्रे अण्डमान-द्वीपं दर्शति, तस्य राजधानी श्रीविजयपुरम् इति कथति।
  • सूर्याशस्य अन्वेषणम्: सूर्याशः जालपूटे अण्डमानस्य प्राचीननाम “हण्डुकमान्” वा “अगृदेमन्” इति ज्ञानं प्राप्नोति।
  • कालापानी-कारागारस्य चर्चा: अध्यापिका सेल्युलर-कारागारस्य (कालापानी) इतिहासं, स्वातन्त्र्यवीरस्य सावरकरस्य कष्टं च वर्णति।
  • जनजातीनां परिचयः: अण्डमानी, ओन्गी, जारवा, सेंटिनेली जनजातयः, तेषां जीविका (नारिकेलोद्यानानि) चर्चिता।
  • पर्यटनस्थलानां वर्णनम्: राजर्षिः राधानगर-तटः, महात्मा-गान्धी-मरीन-राष्ट्रीयोद्यानम्, समुद्रिका-संग्रहालयः इत्यादीनां सौन्दर्यं कथति।
  • गतिविधीनां परिचयः: स्वराजद्वीपे स्कूबा-डाइविंग्, स्नॉर्कलिंग्, समुद्रतलविहारः इत्यादयः गतिविधयः चर्चिताः।
  • श्लोकगानम्: अन्ते अध्यापिका श्लोकं गायति, सर्वे भैक्षिकभ्रमणाय उत्साहिताः भवन्ति।

कहानी से शिक्षा:

  • स्वातन्त्र्यवीराणां बलिदानं स्मरणीयं, तेषां कारणेन वयं स्वतन्त्रं जीवामः।
  • प्रकृतिसौन्दर्यस्य संरक्षणं कर्तव्यम्, अण्डमानस्य हरितं समुद्रं च रक्षति।
  • जनजातीनां जीवनशैलीं, संस्कृतिं च सम्मानं कुर्यात्।
  • अन्वेषणेन (जालपूटे) ज्ञानं वर्धति, यथा सूर्याशः कृतवान्।
  • पर्यटनस्थलानां भ्रमणेन प्रकृतेः, इतिहासस्य च महत्त्वं बोधति।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

द्वीपः

अन्तरीपः

द्वीप

Island

आकर्षकम्

रमणीयम्

सुन्दर

Attractive

जालपूटम्

अन्तर्जालम्

वेबसाइट

Website

अन्वेषणम्

खोजः

खोज

Search

स्वातन्त्र्यार्थम्

स्वाधीनतायै

स्वतन्त्रता के लिए

For freedom

युद्धरतानाम्

संग्रामिनाम्

युद्ध में लगे हुए

Engrossed in battle

कल्पनातीतम्

अचिन्त्यम्

कल्पना से परे

Beyond imagination

घोरम्

भयानकम्

डरावना

Terrific

वैश्विकसम्पदः

विश्वधरोहरः

विश्व धरोहर

World heritage

सोढवान्

सहितवान्

सहन किया

Bore

सूच्याम्

तालिकायाम्

सूची में

In the list

कारागारम्

बन्धनगृहम्

जेल

Prison

त्रितलात्मकम्

त्रिस्तरीयम्

तीन मंजिला

Three-storied

दशवर्षं यावत्

दशवर्षपर्यन्तम्

दस वर्ष तक

Until ten years

जनजातिः

वनजातिः

आदिवासी

Tribal

श्वेतरेणुः

श्वेतवालुकाः

सफेद रेत

White sand

पारदर्शी

स्वच्छम्

पारदर्शी

Transparent

हारित्यम्

हरितिमा

हरियाली

Greenery

मुक्तामाला

मौक्तिकमाला

मोतियों की माला

Pearl necklace

नारिकेलम्

श्रीफलम्

नारियल

Coconut

उपस्कराः

मसालाः

मसाले

Spices

शिल्पानि

कला-कृतयः

शिल्प

Crafts

कच्छपः

कूर्मः

कछुआ

Tortoise

प्रवालप्रस्तरः

प्रवालशिलाः

मूंगा

Coral reef