लेखकपरिचयः
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः अण्डमान-द्वीपस्य इतिहासं, संस्कृतिं, प्रकृतिं च सरलरूपेण वर्णति। विद्यार्थिनां मनसि पर्यावरणस्य, स्वातन्त्र्यसंघर्षस्य च महत्त्वं बोधति।
मुख्यविषयः
एषः पाठः अण्डमान-द्वीपस्य भौगोलिकं, ऐतिहासिकं, सांस्कृतिकं च महत्त्वं प्रकटति। द्वीपस्य प्राकृतिकसौन्दर्यम्, स्वातन्त्र्यसंघर्षे तस्य भूमिका, जनजातयः, पर्यटनस्थलानि च चर्चति। विद्यार्थिनः कथामाध्यमेन अण्डमानस्य वैशिष्ट्यं, तस्य इतिहासं च शिक्षन्ति।
कहानी का सारः
कक्षा सप्तमायाः कक्षायां अध्यापिका भारतस्य मानचित्रे अण्डमान-द्वीपं दर्शति, यत् भारतस्य केन्द्रशासितप्रदेशः अस्ति। तस्य राजधानी श्रीविजयपुरम् (पूर्वं पोर्ट-ब्लेयर्) अस्ति। छात्राः उत्साहेन तस्य विषये जिज्ञासति। सूर्याशः कथति यत् सः जालपूटे अन्वेषणं कृतवान्, येन तस्य प्राचीननाम “हण्डुकमान्” (रामायणकाले, हनुमान्-शब्दात्) वा “अगृदेमन्” (प्रथमशताब्द्याम्) इति ज्ञायति। अध्यापिका बोधति यत् अण्डमानस्य स्वातन्त्र्यसंघर्षे महती भूमिका आसीत्। तत्र सेल्युलर-कारागारः (कालापानी) अस्ति, यत्र क्रान्तिकारिणः, यथा स्वातन्त्र्यवीरः सावरकरः, दशवर्षं यावत् कष्टं सोढवान्। एषः कारागारः युनेस्को-वैश्विकसम्पदः सूच्याम् संरक्षितः अस्ति।
छात्राः जिज्ञासति यत् तत्र जनजातयः, यथा अण्डमानी, ओन्गी, जारवा, सेंटिनेली, निवसन्ति। सेंटिनेली-जनजातयः समाजात् दूरं तिष्ठन्ति, तेषां जनसंख्या स्वल्पा अस्ति। सरकारः तेषां जीविकायै नारिकेलोद्यानानि निर्मितवती। द्वीपे पर्यटनस्थलानि, यथा राधानगर-तटः, महात्मा-गान्धी-मरीन-राष्ट्रीयोद्यानम्, कालापत्थर-तटः, विजयनगर-तटः, समुद्रिका-समुद्री-संग्रहालयः च प्रसिद्धानि। राजर्षिः स्वानुभवं कथति यत् सः पित्रा सह तत्र गतवान्, तत्र नीलं समुद्रं, श्वेतरेणुं, प्रकृतिसौन्दर्यं च दृष्टवान्। अध्यापिका कथति यत् स्वराजद्वीपे स्कूबा-डाइविंग्, स्नॉर्कलिंग् इत्यादयः गतिविधयः प्रचलन्ति। द्वीपे नारिकेल-शिल्पानि, मुक्तामालाः, मत्स्यव्यापारः, कृषिकार्यं च जीविकायाः साधनानि। अन्ते छात्राः भैक्षिकभ्रमणाय उत्साहिताः भवन्ति, अध्यापिका च श्लोकं गायति, यत् अण्डमानस्य पवित्रतां, स्वातन्त्र्यवीराणां बलिदानं च स्मरति।
कहानी की मुख्यघटनाः
- अध्यापिकायाः परिचयः: अध्यापिका भारतस्य मानचित्रे अण्डमान-द्वीपं दर्शति, तस्य राजधानी श्रीविजयपुरम् इति कथति।
- सूर्याशस्य अन्वेषणम्: सूर्याशः जालपूटे अण्डमानस्य प्राचीननाम “हण्डुकमान्” वा “अगृदेमन्” इति ज्ञानं प्राप्नोति।
- कालापानी-कारागारस्य चर्चा: अध्यापिका सेल्युलर-कारागारस्य (कालापानी) इतिहासं, स्वातन्त्र्यवीरस्य सावरकरस्य कष्टं च वर्णति।
- जनजातीनां परिचयः: अण्डमानी, ओन्गी, जारवा, सेंटिनेली जनजातयः, तेषां जीविका (नारिकेलोद्यानानि) चर्चिता।
- पर्यटनस्थलानां वर्णनम्: राजर्षिः राधानगर-तटः, महात्मा-गान्धी-मरीन-राष्ट्रीयोद्यानम्, समुद्रिका-संग्रहालयः इत्यादीनां सौन्दर्यं कथति।
- गतिविधीनां परिचयः: स्वराजद्वीपे स्कूबा-डाइविंग्, स्नॉर्कलिंग्, समुद्रतलविहारः इत्यादयः गतिविधयः चर्चिताः।
- श्लोकगानम्: अन्ते अध्यापिका श्लोकं गायति, सर्वे भैक्षिकभ्रमणाय उत्साहिताः भवन्ति।
कहानी से शिक्षा:
- स्वातन्त्र्यवीराणां बलिदानं स्मरणीयं, तेषां कारणेन वयं स्वतन्त्रं जीवामः।
- प्रकृतिसौन्दर्यस्य संरक्षणं कर्तव्यम्, अण्डमानस्य हरितं समुद्रं च रक्षति।
- जनजातीनां जीवनशैलीं, संस्कृतिं च सम्मानं कुर्यात्।
- अन्वेषणेन (जालपूटे) ज्ञानं वर्धति, यथा सूर्याशः कृतवान्।
- पर्यटनस्थलानां भ्रमणेन प्रकृतेः, इतिहासस्य च महत्त्वं बोधति।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
द्वीपः
अन्तरीपः
द्वीप
Island
आकर्षकम्
रमणीयम्
सुन्दर
Attractive
जालपूटम्
अन्तर्जालम्
वेबसाइट
Website
अन्वेषणम्
खोजः
खोज
Search
स्वातन्त्र्यार्थम्
स्वाधीनतायै
स्वतन्त्रता के लिए
For freedom
युद्धरतानाम्
संग्रामिनाम्
युद्ध में लगे हुए
Engrossed in battle
कल्पनातीतम्
अचिन्त्यम्
कल्पना से परे
Beyond imagination
घोरम्
भयानकम्
डरावना
Terrific
वैश्विकसम्पदः
विश्वधरोहरः
विश्व धरोहर
World heritage
सोढवान्
सहितवान्
सहन किया
Bore
सूच्याम्
तालिकायाम्
सूची में
In the list
कारागारम्
बन्धनगृहम्
जेल
Prison
त्रितलात्मकम्
त्रिस्तरीयम्
तीन मंजिला
Three-storied
दशवर्षं यावत्
दशवर्षपर्यन्तम्
दस वर्ष तक
Until ten years
जनजातिः
वनजातिः
आदिवासी
Tribal
श्वेतरेणुः
श्वेतवालुकाः
सफेद रेत
White sand
पारदर्शी
स्वच्छम्
पारदर्शी
Transparent
हारित्यम्
हरितिमा
हरियाली
Greenery
मुक्तामाला
मौक्तिकमाला
मोतियों की माला
Pearl necklace
नारिकेलम्
श्रीफलम्
नारियल
Coconut
उपस्कराः
मसालाः
मसाले
Spices
शिल्पानि
कला-कृतयः
शिल्प
Crafts
कच्छपः
कूर्मः
कछुआ
Tortoise
प्रवालप्रस्तरः
प्रवालशिलाः
मूंगा
Coral reef