11. पर्यावरणम्  – Worksheet Solutions             

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. पर्यावरणस्य प्रमुखतत्त्वानि के?
(i)
 पृथिवी, जलम्, वायु:, तेजः, आकाशः
(ii) पृथिवी, जलम्, अग्निः, वृक्षः, पशवः
(iii) जलम्, सूर्यः, चन्द्रः, तारा:, वायु:
(iv) माटिः, वायुः, धरा:, अम्बरः, वनः
उत्तरम्: (i) पृथिवी, जलम्, वायु:, तेजः, आकाशः

2. अजन्मशिशुः कुत्र सुरक्षितः तिष्ठति?
(i)
 मातृगर्भे
(ii) मातृस्नेहः
(iii) माता-पितरौ
(iv) गृहे
उत्तरम्: (i) मातृगर्भे

3. प्रदूषणरहितं पर्यावरणम् अस्मभ्यं किम् प्रददाति?
(i) 
जीवनसुखं, सद्विचारं, माङ्गलिकसामग्रीम्
(ii) दुःखं, पापं, कलहं
(iii) शत्रुता, क्रोधम्, भयम्
(iv) शुद्धं जलम् एव
उत्तरम्: (i) जीवनसुखं, सद्विचारं, माङ्गलिकसामग्रीम्

4. प्राचीनकाले लोकमङ्गलाशासिनः कुत्र निवसन्ति स्म?
(i) 
वने
(ii) नगरे
(iii) जलाशये
(iv) पर्वते
उत्तरम्: (ii) नगरे

5. स्वार्थान्धमानवाः पर्यावरणे किम् उपगता?
(i)
 विकृतिः
(ii) संरक्षणम्
(iii) शान्तिः
(iv) पूजनम्
उत्तरम्: (i) विकृतिः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)
उत्तरम्: उत्तर

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1पर्यावरणं रक्षितुं कस्य प्रयासः आवश्यकः?
उत्तरम्: मानवस्य

2. जलचराणां नाशो कस्मिन् कारणात् भवति?
उत्तरम्: प्रदूषणात्

3. वनपशवः शरणरहिताः कुत्र विद्यन्ते?
उत्तरम्: नगरेषु

4. धर्मसिद्धेः साधनं किम्?
उत्तरम्: सत्कर्म

5. स्वार्थान्धमानवाः पर्यावरणे किम् करोति?
उत्तरम्: विनाशम्

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. प्रकृतिः समेषां प्राणिनां संरक्षणाय किम् करोति?
उत्तरम्: प्रकृतिः सर्वप्राणिनां भोजनं, वासस्थानं च प्रददाति।
वनानि, जलाशयः, भूमिः च जीवसंसर्गाय सुरक्षां ददाति।
एवम् समस्तप्राणिनां संरक्षणं प्रकृतिः सुनिश्चितयति।

2. प्रदूषणरहितं पर्यावरणं मानवान् किं प्रददाति?
उत्तरम्: प्रदूषणरहितं पर्यावरणं जीवनसुखं, स्वास्थ्यं च प्रददाति।
सत्यनिष्ठा, सद्विचारः च व्यक्तित्वे विकासयति।
एवं, मानवजीवनं समृद्धं भवति।

3. स्वार्थान्धमानवाः पर्यावरणे किम् करोति?
उत्तरम्: स्वार्थान्धमानवाः वृक्षान् छिनन्ति, जलाशयान् दूषयन्ति।
वन्यजीवस्यानाशं कुर्वन्ति च।
एते पर्यावरणे विकृतिं, असन्तुलनं च जनयन्ति।

4. प्राचीनकाले ऋषयः कुत्र निवसन्ति स्म?
उत्तरम्: प्राचीनकाले ऋषयः वने वा पर्वते निवसन्ति स्म।
ते ध्यानं, तपः, योगाभ्यासं च कुर्वन्ति स्म।
एवं, वेदशास्त्राणि अध्ययनं च कुर्वन्ति स्म।

5. धर्मो रक्षति रक्षितः इत्यस्य पर्यावरणे अनुप्रयोगः कथम्?
उत्तरम्: धर्मपालनं कुर्वन् मानवः वृक्षान्, जलं, वायुम् रक्षति।
धार्मिक अनुष्ठानं, नीतिपालनेन पर्यावरणं संरक्षितं भवति।
एवं, धर्मं पालनं पर्यावरणरक्षणस्य साधनं भवति।