12.  वीराङ्गना पन्नाधायायाः – पाठस्य टिप्पण्यानि 

लेखकपरिचयः

एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः मेवाडस्य वीराङ्गना पन्नाधायायाः शौर्यं, बलिदानं च सरलरूपेण वर्णति। विद्यार्थिनां मनसि राष्ट्रभक्तेः, कर्तव्यनिष्ठायाः च महत्त्वं बोधति।

मुख्यविषयः

एषः पाठः मेवाडस्य इतिहासे पन्नाधायायाः अद्वितीयं बलिदानं, तस्याः शौर्यं च प्रकटति। पन्नाधाया स्वपुत्रस्य बलिदानेन उदयसिंहस्य रक्षणं कृत्वा मेवाडराज्यं संरक्षति, येन कालान्तरे महाराणाप्रतापः सम्भवति। एषः पाठः राष्ट्रहितस्य, त्यागस्य, वीरतायाः च महत्त्वं शिक्षति।

कहानी का सारः

षोडशे शतके मेवाडे महाराणा-सङ्ग्रामसिंहः सुविख्यातः राजा आसीत्। तस्य द्वौ पुत्रौ, विक्रमादित्यः उदयसिंहः च आस्ताम्। तस्य भ्राता पूর্বराजस्य पुत्रः बनवीरः आसीत्। बनवीरः दुष्टबुद्धिः सन् प्रथमं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासकः अभवत्। ततः सः उदयसिंहमपि मारयितुं कुतन्त्रम् अरचयत्, यतः सः एकमेव उत्तराधिकारी भवितुमिच्छति स्म। रात्रौ बनवीरः उदयसिंहस्य शयनागारं प्राविशत्, किन्तु पन्नाधाया, उदयसिंहस्य धात्री, स्वपुत्रं चन्दनं उदयसिंहस्य शय्यायां शायितवती। बनवीरः चन्दनमेव उदयसिंहः इति मत्वा तं मारयत्। पन्नाधायायाः एषः निर्णयः अकल्पनीयः आसीत्, यतः सा व्यक्तिहितात् राष्ट्रहितं श्रेष्ठं मानीति स्म। तस्याः बलिदानेन उदयसिंहः सुरक्षितः, यः कालान्तरे युद्धे बनवीरं हत्वा मेवाडस्य राजा अभवत्। उदयसिंहस्य पुत्रः महाराणाप्रतापः पराक्रमी योद्धा अभवत्, यः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत्। पन्नाधायायाः त्यागः, शौर्यं च भारतीयेतिहासे वीराङ्गनानां मध्ये महत्तमं स्थानं प्राप्नोत्। कथ्यते यत् यदि पन्नाधाया न अभविष्यत्, तर्हि महाराणाप्रतापः अपि न अभविष्यत्। तस्याः बलिदानं शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां च शिक्षति।

कहानी की मुख्यघटनाः

  • महाराणा-सङ्ग्रामसिंहस्य परिचयः: मेवाडे षोडशे शतके सङ्ग्रामसिंहः राजा आसीत्, तस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।
  • बनवीरस्य दुष्टकृत्यम्: बनवीरः छलेन विक्रमादित्यं मारयित्वा मेवाडस्य शासकः अभवत्।
  • उदयसिंहमारणस्य कुतन्त्रम्: बनवीरः उदयसिंहमपि मारयितुं रात्रौ कुतन्त्रम् अरचयत्।
  • पन्नाधायायाः बलिदानम्: पन्नाधाया स्वपुत्रं चन्दनं उदयसिंहस्य शय्यायां शायितवती, येन बनवीरः चन्दनं मारयत्।
  • उदयसिंहस्य रक्षणम्: पन्नाधायायाः त्यागेन उदयसिंहः सुरक्षितः, यः कालान्तरे बनवीरं हत्वा राजा अभवत्।
  • महाराणाप्रतापस्य उद्भवः: उदयसिंहस्य पुत्रः महाराणाप्रतापः पराक्रमी योद्धा अभवत्, यः शौर्येण प्रसिद्धः।
  • पन्नाधायायाः गौरवम्: पन्नाधायायाः बलिदानं भारतीयेतिहासे वीराङ्गनानां मध्ये महत्तमं स्थानं प्राप्नोत्।

कहानी से शिक्षा:

  • राष्ट्रहितं व्यक्तिहितात् श्रेष्ठं, यथा पन्नाधाया स्वपुत्रस्य बलिदानेन मेवाडं रक्षति।
  • शौर्यं, त्यागः, कर्तव्यनिष्ठा च जीवनस्य महत्त्वपूर्णं मूल्यं।
  • वीराङ्गनानां बलिदानं स्मरणीयं, येन राष्ट्रस्य गौरवं वर्धति।
  • संकटकाले विवेकेन निर्णयः कर्तव्यः, यथा पन्नाधायायाः अकल्पनीयः निर्णयः।
  • इतिहासस्य ज्ञानं वीरगाथाभिः प्रेरणां ददाति।

शब्दार्थः

शब्दः

अर्थः

हिन्दी

English

त्यागधनानाम्

त्यागमूर्तीनाम्

बलिदानियों की

Of people who sacrifice

सर्वस्वम्

स्वीयं सम्पूर्णम्

अपना सब कुछ

One’s everything

प्रभूतम्

प्रचूरम्

अधिक

Abundant

शत्रुनिबर्हणाः

शत्रुनाशकाः

शत्रुओं का नाश करने वाला

Destroyers of enemies

वीराङ्गनाः

वीरनार्यः

वीर नारियाँ

Brave women

साहसस्य

शौर्यस्य

साहस का

Of courage

स्वर्णिमाक्षरैः

सुवर्णाक्षरैः

सोने के अक्षरों से

With golden letters

षोडशे शतके

षोडशशताब्द्याम्

सोलहवीं शताब्दी में

In the sixteenth century

छलेन

कपटेन

छल से

By deception

कुतन्त्रम्

कुप्रयोजनम्

दुष्ट योजना

Evil plot

अद्वितीयम्

अनुपमम्

बेजोड़

Matchless

धाया

धात्री

धाय माता

Wet nurse

आस्ताम्

अभवताम्

थे

Two were present

अन्यतमः

बहुषु एकः

कई में एक

One of many

दुष्टबुद्धिः

कुवुद्धिः

दुष्ट मन

Evil-minded

प्रतिस्पर्धी

स्पर्धालुः

प्रतिद्वन्द्वी

Competitor

मारयितुम्

हन्तुम्

मारने के लिए

To kill

कदाचित्

कस्मिंश्चित् समये

कभी

Sometime

शायितवती

शयनं कारितवती

सुलाया

Put to sleep

दुष्परिणामम्

कुरूपम्

बुरा परिणाम

Bad outcome

शयनागारम्

शयनकक्षम्

शयनकक्ष

Bedroom

कल्पनातीतः

अचिन्त्यः

कल्पना से परे

Beyond imagination

व्यक्तिहितम्

निजहितम्

स्वार्थ

Self-interest

राष्ट्रहितम्

देशकल्याणम्

राष्ट्र का हित

National interest

श्रेष्ठम्

शीर्षस्थम्

सर्वोत्तम

Highest

कालान्तरे

परवर्तिसमये

बाद में

Later on

हत्वा

मारयित्वा

मारकर

Having killed

पराक्रमी

वीरः

पराक्रमी

Valorous

योद्धा

सैनिकः

योद्धा

Warrior

स्वसामर्थ्येन

स्वबलेन

अपनी शक्ति से

By one’s own capability

शौर्येण

वीर्येण

शौर्य से

With bravery

चिरम्

दीर्घकालम्

लंबे समय तक

For a long time

जगति

विश्वे

संसार में

In the world

आचन्द्रार्कम्

सूर्यचन्द्रपर्यन्तम्

जब तक सूर्य-चन्द्र हैं

As long as the sun and moon exist

गणनासु

संख्यनासु

गणनाओं में

Amongst the consideration of

महत्तमम्

सर्वश्रेष्ठम्

सबसे बड़ा

Best among the greats