लेखकपरिचयः
एषः पाठः दीपकम् पुस्तकात् संनादति, यत् कक्षा सप्तमायाः NCERT पाठ्यपुस्तकं अस्ति। लेखकस्य नाम निश्चितरूपेण न उल्लिखितं, किन्तु एषः पाठः मेवाडस्य वीराङ्गना पन्नाधायायाः शौर्यं, बलिदानं च सरलरूपेण वर्णति। विद्यार्थिनां मनसि राष्ट्रभक्तेः, कर्तव्यनिष्ठायाः च महत्त्वं बोधति।
मुख्यविषयः
एषः पाठः मेवाडस्य इतिहासे पन्नाधायायाः अद्वितीयं बलिदानं, तस्याः शौर्यं च प्रकटति। पन्नाधाया स्वपुत्रस्य बलिदानेन उदयसिंहस्य रक्षणं कृत्वा मेवाडराज्यं संरक्षति, येन कालान्तरे महाराणाप्रतापः सम्भवति। एषः पाठः राष्ट्रहितस्य, त्यागस्य, वीरतायाः च महत्त्वं शिक्षति।
कहानी का सारः
षोडशे शतके मेवाडे महाराणा-सङ्ग्रामसिंहः सुविख्यातः राजा आसीत्। तस्य द्वौ पुत्रौ, विक्रमादित्यः उदयसिंहः च आस्ताम्। तस्य भ्राता पूর্বराजस्य पुत्रः बनवीरः आसीत्। बनवीरः दुष्टबुद्धिः सन् प्रथमं विक्रमादित्यं छलेन मारयित्वा मेवाडस्य शासकः अभवत्। ततः सः उदयसिंहमपि मारयितुं कुतन्त्रम् अरचयत्, यतः सः एकमेव उत्तराधिकारी भवितुमिच्छति स्म। रात्रौ बनवीरः उदयसिंहस्य शयनागारं प्राविशत्, किन्तु पन्नाधाया, उदयसिंहस्य धात्री, स्वपुत्रं चन्दनं उदयसिंहस्य शय्यायां शायितवती। बनवीरः चन्दनमेव उदयसिंहः इति मत्वा तं मारयत्। पन्नाधायायाः एषः निर्णयः अकल्पनीयः आसीत्, यतः सा व्यक्तिहितात् राष्ट्रहितं श्रेष्ठं मानीति स्म। तस्याः बलिदानेन उदयसिंहः सुरक्षितः, यः कालान्तरे युद्धे बनवीरं हत्वा मेवाडस्य राजा अभवत्। उदयसिंहस्य पुत्रः महाराणाप्रतापः पराक्रमी योद्धा अभवत्, यः शौर्येण भारतीयानां हृदये चिरं स्थानं प्राप्नोत्। पन्नाधायायाः त्यागः, शौर्यं च भारतीयेतिहासे वीराङ्गनानां मध्ये महत्तमं स्थानं प्राप्नोत्। कथ्यते यत् यदि पन्नाधाया न अभविष्यत्, तर्हि महाराणाप्रतापः अपि न अभविष्यत्। तस्याः बलिदानं शौर्यं, राष्ट्रभक्तिं, कर्तव्यनिष्ठां च शिक्षति।
कहानी की मुख्यघटनाः
- महाराणा-सङ्ग्रामसिंहस्य परिचयः: मेवाडे षोडशे शतके सङ्ग्रामसिंहः राजा आसीत्, तस्य पुत्रौ विक्रमादित्यः उदयसिंहः च आस्ताम्।
- बनवीरस्य दुष्टकृत्यम्: बनवीरः छलेन विक्रमादित्यं मारयित्वा मेवाडस्य शासकः अभवत्।
- उदयसिंहमारणस्य कुतन्त्रम्: बनवीरः उदयसिंहमपि मारयितुं रात्रौ कुतन्त्रम् अरचयत्।
- पन्नाधायायाः बलिदानम्: पन्नाधाया स्वपुत्रं चन्दनं उदयसिंहस्य शय्यायां शायितवती, येन बनवीरः चन्दनं मारयत्।
- उदयसिंहस्य रक्षणम्: पन्नाधायायाः त्यागेन उदयसिंहः सुरक्षितः, यः कालान्तरे बनवीरं हत्वा राजा अभवत्।
- महाराणाप्रतापस्य उद्भवः: उदयसिंहस्य पुत्रः महाराणाप्रतापः पराक्रमी योद्धा अभवत्, यः शौर्येण प्रसिद्धः।
- पन्नाधायायाः गौरवम्: पन्नाधायायाः बलिदानं भारतीयेतिहासे वीराङ्गनानां मध्ये महत्तमं स्थानं प्राप्नोत्।
कहानी से शिक्षा:
- राष्ट्रहितं व्यक्तिहितात् श्रेष्ठं, यथा पन्नाधाया स्वपुत्रस्य बलिदानेन मेवाडं रक्षति।
- शौर्यं, त्यागः, कर्तव्यनिष्ठा च जीवनस्य महत्त्वपूर्णं मूल्यं।
- वीराङ्गनानां बलिदानं स्मरणीयं, येन राष्ट्रस्य गौरवं वर्धति।
- संकटकाले विवेकेन निर्णयः कर्तव्यः, यथा पन्नाधायायाः अकल्पनीयः निर्णयः।
- इतिहासस्य ज्ञानं वीरगाथाभिः प्रेरणां ददाति।
शब्दार्थः
शब्दः
अर्थः
हिन्दी
English
त्यागधनानाम्
त्यागमूर्तीनाम्
बलिदानियों की
Of people who sacrifice
सर्वस्वम्
स्वीयं सम्पूर्णम्
अपना सब कुछ
One’s everything
प्रभूतम्
प्रचूरम्
अधिक
Abundant
शत्रुनिबर्हणाः
शत्रुनाशकाः
शत्रुओं का नाश करने वाला
Destroyers of enemies
वीराङ्गनाः
वीरनार्यः
वीर नारियाँ
Brave women
साहसस्य
शौर्यस्य
साहस का
Of courage
स्वर्णिमाक्षरैः
सुवर्णाक्षरैः
सोने के अक्षरों से
With golden letters
षोडशे शतके
षोडशशताब्द्याम्
सोलहवीं शताब्दी में
In the sixteenth century
छलेन
कपटेन
छल से
By deception
कुतन्त्रम्
कुप्रयोजनम्
दुष्ट योजना
Evil plot
अद्वितीयम्
अनुपमम्
बेजोड़
Matchless
धाया
धात्री
धाय माता
Wet nurse
आस्ताम्
अभवताम्
थे
Two were present
अन्यतमः
बहुषु एकः
कई में एक
One of many
दुष्टबुद्धिः
कुवुद्धिः
दुष्ट मन
Evil-minded
प्रतिस्पर्धी
स्पर्धालुः
प्रतिद्वन्द्वी
Competitor
मारयितुम्
हन्तुम्
मारने के लिए
To kill
कदाचित्
कस्मिंश्चित् समये
कभी
Sometime
शायितवती
शयनं कारितवती
सुलाया
Put to sleep
दुष्परिणामम्
कुरूपम्
बुरा परिणाम
Bad outcome
शयनागारम्
शयनकक्षम्
शयनकक्ष
Bedroom
कल्पनातीतः
अचिन्त्यः
कल्पना से परे
Beyond imagination
व्यक्तिहितम्
निजहितम्
स्वार्थ
Self-interest
राष्ट्रहितम्
देशकल्याणम्
राष्ट्र का हित
National interest
श्रेष्ठम्
शीर्षस्थम्
सर्वोत्तम
Highest
कालान्तरे
परवर्तिसमये
बाद में
Later on
हत्वा
मारयित्वा
मारकर
Having killed
पराक्रमी
वीरः
पराक्रमी
Valorous
योद्धा
सैनिकः
योद्धा
Warrior
स्वसामर्थ्येन
स्वबलेन
अपनी शक्ति से
By one’s own capability
शौर्येण
वीर्येण
शौर्य से
With bravery
चिरम्
दीर्घकालम्
लंबे समय तक
For a long time
जगति
विश्वे
संसार में
In the world
आचन्द्रार्कम्
सूर्यचन्द्रपर्यन्तम्
जब तक सूर्य-चन्द्र हैं
As long as the sun and moon exist
गणनासु
संख्यनासु
गणनाओं में
Amongst the consideration of
महत्तमम्
सर्वश्रेष्ठम्
सबसे बड़ा
Best among the greats