परिचयः
अस्मिन् अध्याये, संस्कृतभाषायां धातुरूपाणां लकारानां च सामान्यं परिचयं च सन्धीनां परिचयः प्रदत्तः। धातवः संस्कृतवाक्यरचनायां महत्त्वपूर्णं स्थानं धारयन्ति। लकाराः धातूनां कालविशेषं दर्शयन्ति। सन्धयः वर्णसंनादनस्य नियमाः प्रददति येन वाक्यं सुसंनादति। अयं अध्यायः सप्तमश्रेण्याः छात्रान् संस्कृतस्य मूलभूतं व्याकरणं शिक्षति।
धातुरूपाणि (Verb Forms)धातवः (Roots/Verbs)
संस्कृतभाषायां धातवः मूलं भवन्ति येभ्यः क्रियापदानि निर्मीयन्ते। धातवः त्रिप्रकारकाः भवन्ति:
- परस्मैपदिः – यत्र क्रिया परस्मै (अन्यस्मै) समर्पिता भवति। उदाहरणम्: पठति (पठ् धातु)।
- आत्मनेपदिः – यत्र क्रिया स्वस्मै (कर्त्रे) समर्पिता भवति। उदाहरणम्: भाषते (भाष् धातु)।
- उभयपदिः – यत्र क्रिया परस्मै वा आत्मने वा भवति।
लकाराः (Tenses/Moods)
लकाराः धातूनां कालं (tense) वा भावं (mood) वा दर्शयन्ति। संस्कृतभाषायां दश लकाराः प्रचलिताः। अस्मिन् पाठे निम्नलिखिताः लकाराः प्रदत्ताः:
- लट्-लकारः (वर्तमानकालः) – वर्तमान समयस्य क्रिया दर्शति।
- उदाहरणम्:
- परस्मैपदि (जानाति): सः जानाति (He knows).
- आत्मनेपदि (भाषते): सः भाषते (He speaks).
- उदाहरणम्:
- लृट्-लकारः (भविष्यत्कालः) – भविष्यति समयस्य क्रिया दर्शति।
- उदाहरणम्:
- परस्मैपदि (पठिष्यति): सः पठिष्यति (He will read).
- आत्मनेपदि (भाषिष्यते): सः भाषिष्यते (He will speak).
- उदाहरणम्:
- लङ्-लकारः (भूतकालः) – भूतस्य समयस्य क्रिया दर्शति।
- उदाहरणम्:
- परस्मैपदि (अपठत्): सः अपठत् (He read).
- विशेषधातु (आसीत्): सः आसीत् (He was).
- उदाहरणम्:
- लोट्-लकारः (आज्ञार्थः) – आज्ञा, प्रार्थना वा निमन्त्रणं दर्शति।
- उदाहरणम्:
- परस्मैपदि (पठतु): सः पठतु (Let him read).
- उदाहरणम्:
- विधिलिङ्-लकारः (संभावनार्थः) – संभावना, प्रार्थना वा आज्ञा दर्शति।
- उदाहरणम्:
- परस्मैपदि (पठेत्): सः पठेत् (He should read).
- उदाहरणम्:
पुरुषः (Person)
धातुरूपाणि त्रिषु पुरुषेषु भवन्ति:
- प्रथमपुरुषः – तृतीय पुरुषः (He/She/It).
- मध्यमपुरुषः – द्वितीय पुरुषः (You).
- उत्तमपुरुषः – प्रथम पुरुषः (I/We).
वचनम् (Number)
प्रत्येकं पुरुषः त्रिषु वचनेषु भवति:
- एकवचनम् – एकः (Singular).
- द्विवचनम् – द्वौ (Dual).
- बहुवचनम् – बहवः (Plural).
उदाहरणं धातुरूपम्
- पठ् (पठति) – परस्मैपदिः, लट्-लकारःपुरुषःएकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःपठतिपठतःपठन्तिमध्यमपुरुषःपठसिपठथःपठथउत्तमपुरुषःपठामिपठावःपठामः
- भाष् (भाषते) – आत्मनेपदिः, लट्-लकारःपुरुषःएकवचनम्द्विवचनम्बहुवचनम्प्रथमपुरुषःभाषतेभाषेतेभाषन्तेमध्यमपुरुषःभाषसेभाषेथेभाषध्वेउत्तमपुरुषःभाषेभाषावहेभाषामहे
सन्धयः (Sandhi)संहिता (Combination)
उच्चारणसमये यदा वर्णानां परस्परं सामीप्यं भवति, तदा संहिता भवति। संहितायां वर्णपरिवर्तनं सन्धिः कथ्यते।
सन्धिप्रकाराः (Types of Sandhi)
संस्कृतं त्रयः प्रमुखसन्धयः:
- स्वरसन्धिः – स्वरैः संनादति।
- व्यञ्जनसन्धिः – व्यञ्जनैः संनादति।
- विसर्गसन्धिः – विसर्गेन संनादति।
स्वरसन्धयः (Vowel Sandhi)
स्वरसन्धयः सप्त प्रकाराः:
- सवर्णदीर्घसन्धिः – समानस्वरयोः संनादने दीर्घस्वरः भवति।
- नियमः: अ + अ = आ, इ + इ = ई, इत्यादि।
- उदाहरणम्: तत्र + अपि = तत्रापि (अ + अ = आ)।
- गुणसन्धिः – अ/आ + इ/ई = ए, अ/आ + उ/ऊ = ओ, अ/आ + ॠ/ॠ = अर्।
- उदाहरणम्: सुर + इन्द्रः = सुरेन्द्रः (अ + इ = ए)।
- वृद्धिसन्धिः – अ/आ + ए/ऐ = ऐ, अ/आ + ओ/औ = औ।
- उदाहरणम्: एक + एकम् = एकैकम् (अ + ए = ऐ)।
- यण्सन्धिः – इ/ई + असवर्णस्वरः = य्, उ/ऊ + असवर्णस्वरः = व्।
- उदाहरणम्: परि + एकम् = पर्येकम् (इ + ए = य्)।
- अयादिसन्धिः – स्वरस्य विशेषपरिवर्तनम्।
- पूर्वरूपसन्धिः – स्वरः पूर्वरूपे तिष्ठति।
- प्रकृतिभावसन्धिः – परिवर्तनं न भवति।
शब्दकोशः
शब्दः
अर्थः (संस्कृतम्)
हिन्दी अर्थः
English Meaning
धातुः
मूलक्रियावाचकः
क्रिया का मूल
Verbal root
तिङन्तः
तिङ्-प्रत्ययान्तं
तिङ् प्रत्यय वाला
Verb conjugated with तिङ् endings
लकारः
कालवाचकः
काल या भाव को दर्शाने वाला
Tense or mood
परस्मैपदिः
परस्मै समर्पितं
दूसरों के लिए क्रिया
Active voice (for others)
आत्मनेपदिः
स्वस्मै समर्पितं
स्वयं के लिए क्रिया
Middle voice (for self)
उभयपदिः
उभयोः समर्पितं
दोनों प्रकार की क्रिया
Both active and middle voice
प्रथमपुरुषः
तृतीयपुरुषः
वह (तीसरा व्यक्ति)
Third person
मध्यमपुरुषः
द्वितीयपुरुषः
तुम (दूसरा व्यक्ति)
Second person
उत्तमपुरुषः
प्रथमपुरुषः
मैं/हम (प्रथम व्यक्ति)
First person
एकवचनम्
एकसंख्या
एकवचन
Singular
द्विवचनम्
द्विसंख्या
द्विवचन
Dual
बहुवचनम्
बहुसंख्या
बहुवचन
Plural
लट्
वर्तमानकालः
वर्तमान काल
Present tense
लृट्
भविष्यत्कालः
भविष्य काल
Future tense
लङ्
भूतकालः
भूत काल
Past tense
लोट्
आज्ञार्थः
आज्ञा/प्रार्थना
Imperative mood
विधिलिङ्
संभावनार्थः
संभावना/प्रार्थना
Optative mood
संहिता
वर्णसामीप्यम्
वर्णों का निकटता
Proximity of letters
सन्धिः
वर्णपरिवर्तनम्
वर्णों का संनादन
Sandhi (combination of letters)
स्वरसन्धिः
स्वरैः संनादनम्
स्वरों का संनादन
Vowel sandhi
व्यञ्जनसन्धिः
व्यञ्जनैः संनादनम्
व्यञ्जनों का संनादन
Consonant sandhi
विसर्गसन्धिः
विसर्गेन संनादनम्
विसर्ग का संनादन
Visarga sandhi
सवर्णदीर्घसन्धिः
समानस्वरयोः दीर्घः
समान स्वरों का दीर्घीकरण
Long vowel sandhi
गुणसन्धिः
गुणाक्षरैः संनादनम्
गुण अक्षरों का संनादन
Guna sandhi
वृद्धिसन्धिः
वृद्धाक्षरैः संनादनम्
वृद्धि अक्षरों का संनादन
Vriddhi sandhi
यण्सन्धिः
यणवर्णैः संनादनम्
यण वर्णों का संनादन
Yan sandhi
सुझावाः
- धातुरूपं स्मरणम्: प्रत्येकं धातुरूपं तालिकारूपेण लेखित्वा स्मरन्तु।
- सन्धिनियमाः: उदाहरणैः सह सन्धिनियमं अभ्यासन्तु।
- वाक्यरचना: धातुरूपैः सरलं वाक्यं रचन्तु यथा – सः पठति, सा भाषति।
- उच्चारणम्: सन्धियुक्तं शब्दं शुद्धं उच्चारणं कुर्याः।