अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।
1. कः वचनं कृत्वा शिशुं गिर्गुहायां स्थापयत्?
(i) श्रेष्ठिपुत्रः
(ii) जीर्णधनः
(iii) धर्माधिकारीः
(iv) बाजः
उत्तरम्: (i) श्रेष्ठिपुत्रः
2. लौहघटिता तुला कस्य घरात् प्रेषिता आसीत्?
(i) पूर्वपुरुषस्य
(ii) श्रेष्ठिनः
(iii) वणिकस्य
(iv) शिशोः
उत्तरम्: (ii) श्रेष्ठिनः
3. श्रेष्ठिपुत्रः स्नानोपकरणमादाय कथं प्रहृष्टमना आसीत्?
(i) प्रसन्नेन
(ii) क्लान्तेन
(iii) रुष्टेन
(iv) अनुत्साहेन
उत्तरम्: (i) प्रसन्नेन
4. मूषकैः लौहघटितां तुलां किम् अभक्ष्यत?
(i) भक्षितम्
(ii) त्यक्तम्
(iii) न भक्षितम्
(iv) गृहीतम्
उत्तरम्: (iii) न भक्षितम्
5. कथं बाजः शिशुं न हर्तुं शक्नोति?
(i) यथा मूषकाः तुलां न भक्षयन्ति
(ii) यथा नदी न वहति
(iii) यथा श्रेष्ठी न आगच्छति
(iv) यथा धर्माधिकारी न वदति
उत्तरम्: (i) यथा मूषकाः तुलां न भक्षयन्ति
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।
1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)
उत्तरम्: रिपुः
2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)
उत्तरम्: मधुर
3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)
उत्तरम्: नलिनीदलम्
4. हिमालयस्य _____________ भागे भारतः स्थितः। (उत्तर / दक्षिण)
उत्तरम्: उत्तर
5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)
उत्तरम्: ज्ञानेन
अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।
1. जीर्णधनस्य पुत्रस्य नाम किम् आसीत्?
उत्तरम्: वचनकरः
2. श्रेष्ठिपुत्रः शिशुं कुत्र स्थापयत्?
उत्तरम्: गिर्गुहायाम्
3. लौहघटिता तुला कस्य घरात् प्रेषिता आसीत्?
उत्तरम्: श्रेष्ठिनः
4. शिशुं नदीतटात् को हृतवान्?
उत्तरम्: बाजः
5. न्यायाधिकारिणः शिशुं प्रत्यर्पयताम् कथं?
उत्तरम्: न्यायपूर्वकं
अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।
1. जीर्णधनः देशान्तरं गत्वा किम् चिन्तयत्?
उत्तरम्: जीर्णधनः देशान्तरं गत्वा शिशोः सुरक्षा चिन्तयत्।
सः चिन्तयत् यः शिशुः सुरक्षितः भवेत्।
सः योजनां रच्य शिशोः संरक्षणाय सज्जः अभवत्।
2. श्रेष्ठी शिशुं स्नानार्थं पठयित्वा कथं अभवत्?
उत्तरम्: श्रेष्ठी शिशुं स्नानार्थं पठयित्वा प्रसन्नः अभवत्।
सः हर्षेण स्नानोपकरणानि वहन् शिशुं स्नानकक्षायां स्थापयत्।
सर्वे कार्ये सः उत्साहितः एव अभवत्।
3. शिशुं गिर्गुहायां स्थाप्य कस्य चिन्ता आसीत्?
उत्तरम्: शिशुं गिर्गुहायां स्थाप्य श्रेष्ठिपुत्रस्य चिन्ता तस्य सुरक्षा विषयक आसीत्।
सः चिन्तयत् यथाऽसुराः वा पशवः शिशुं न हानिं कुर्वन्तु।
सः सततं शिशोः कल्याणं मनसि धृत्वा आसीत्।
4. मूषकैः तुला भक्ष्यते कथं तदा जीर्णधनः अवदत्?
उत्तरम्: मूषकैः तुलां न भक्षिते तदा जीर्णधनः अवदत् यथा लोहेन निर्मितं किञ्चित् खाद्यं न भवति।
सः सर्वेभ्यः स्पष्टतया उक्तवान्।
तस्मात् सः तां सुरक्षितं मनसि स्थापयत्।
5. न्यायाधिकारिणः घटना श्रुत्वा कथं कार्यं कृतवन्तः?
उत्तरम्: न्यायाधिकारिणः घटना श्रुत्वा शिशुं प्रत्यर्प्य न्यायपूर्वकं कार्यं कृतवन्तः।
ते शिशुं सुरक्षितं स्थानं प्रत्यर्पितवन्तः।
सर्वे संतुष्टचित्ताः एव अभवन्।