06. भ्रान्तो बालः  – Worksheet Solutions           

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. कः बालकः पाठशालायां गत्वा क्रीडितुम् अगच्छत् ?
(i)
 भ्रान्तः
(ii) प्रीतः
(iii) खिन्नः
(iv) विनीतः
उत्तरम्: (iii) खिन्नः

2. तत्र बालकः कस्य साहाय्यं इच्छति स्म ?
(i)
 मधुकरेः
(ii) चटकपोतस्य
(iii) कुक्कुरस्य
(iv) वटद्रुमस्य
उत्तरम्: (i) मधुकरेः

3. कः बालकः स्वकर्मव्यग्रः अभवत् ?
(i)
 भ्रान्तः
(ii) खिन्नः
(iii) प्रीतः
(iv) तन्द्रालुः
उत्तरम्: (iii) प्रीतः

4. बालकः विद्यायाः प्रति केन प्रेरितः अभवत् ?
(i)
 तन्त्रैः
(ii) पुस्तकदासैः
(iii) आलस्येण
(iv) खेलैः
उत्तरम्: (ii) पुस्तकदासैः

5. कः बालकः सुखपूर्वक क्रीडासहायं अवलोकयत् ?
(i) 
भ्रान्तः
(ii) प्रीतः
(iii) तन्द्रालुः
(iv) निष्कुटवासिनः
उत्तरम्: (ii) प्रीतः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. तत्र बालकः उद्यानं प्रति _____________ प्राविशत्। (एकाकी / सर्वे)
उत्तरम्: एकाकी

2. मधुकरः पुष्पसंग्रहे _____________ आसीत्। (व्यग्रः / अलसः)
उत्तरम्: व्यग्रः

3. चटकपोतः तृणशलाकादिकं _____________। (आददत् / त्यजत्)
उत्तरम्: आददत्

4. कुक्कुरः बालकं _____________ संबोधितवान्। (विनोदयितारम् / उपगच्छति)
उत्तरम्: उपगच्छति

5. बालकः विद्याव्यसनी भवित्वा महती _____________ अलभत। (कीर्ति / क्रीडा)
उत्तरम्: कीर्ति

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. पाठशालायां कः बालकः क्रीडितुम् अगच्छत् ?
उत्तरम्: खिन्नः

2. बालकः कस्य साहाय्यं प्रार्थयत ?
उत्तरम्: मधुकरः

3. मधुकरः किं कार्ये व्यग्रः आसीत् ?
उत्तरम्: पुष्पसंग्रहे

4. बालकः स्वकर्मे किं कृतवान् ?
उत्तरम्: पाठशाला गत्वा अध्ययनम्

5. विद्याव्यसनी भवित्वा बालकः किं प्राप्नोत् ?
उत्तरम्: कीर्ति

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत

1. बालकः पाठशालायां गत्वा किं कृतवान् ?
उत्तरम्: बालकः पाठशालायां गत्वा अध्ययनं कृतवान्।
सः पुस्तकान् पठित्वा नूतनज्ञानं अलभत।
सर्वे पाठशालायाः नियमाः पाल्यन्ते स्म।

2. बालकः मधुकरं किं आह्वयत ?
उत्तरम्: बालकः मधुकरं पुष्पसंग्रहे साहाय्यं प्रार्थयत।
सः मधुकरेण सह पुष्पानि संगृहीतवान्।
एवं सः उद्याने कुशलतया क्रियासु व्यस्तः आसीत्।

3. चटकपोतः बालकं किं दत्तवान् ?
उत्तरम्: चटकपोतः बालकं तृणशलाकादिकं दत्तवान्।
सः चटकपोतस्य साहाय्यं स्वीकार्य कृतज्ञतां व्यक्तवान्।
बालकः तत्र क्रीडायाः आनन्दं अनुभवत।

4. कुक्कुरः बालकं कथम् सम्बोधितवान् ?
उत्तरम्: कुक्कुरः बालकं उपगच्छति प्रकारेण सम्बोधितवान्।
सः बालकस्य आगमनं स्वागतपूर्वक अभिवदत्।
बालकः कुक्कुरस्य मित्रतां हर्षेण अनुभवत।

5. बालकः किं अनुभवत् पाठशालायां गत्वा ?
उत्तरम्: बालकः पाठशालायां गत्वा विद्यायाः आनन्दं अनुभवत।
सः नूतनविषयेषु ज्ञानं लब्ध्वा प्रफुल्लितः अभवत्।
एवं बालकः स्वकर्मे प्रसन्नः च अभवत्।

05. सूक्तिमौक्तिकम्  – Worksheet Solutions         

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. “वृत्तं यत्नेन संरक्षेत्” इति कस्य ग्रन्थस्य वचनम् अस्ति ?
(i)
 मनुस्मृतिः
(ii) चाणक्यनीतिः
(iii) नीतिशतकम्
(iv) हितोपदेशः
उत्तरम्: (i) मनुस्मृतिः

2. “प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः” – अस्य श्लोकस्य भावः कः ?
(i)
 मधुरवचनस्य महत्त्वम्
(ii) परोपकारस्य महत्त्वम्
(iii) धनस्य उपयोगः
(iv) मित्रस्य त्यागः
उत्तरम्: (i) मधुरवचनस्य महत्त्वम्

3. “नद्यः स्वयमेव नाम्भः पिबन्ति” – इति वाक्ये नदीनां कः भावः प्रतिपादितः ?
(i)
 लोभः
(ii) परोपकारः
(iii) अहंकारः
(iv) स्वार्थः
उत्तरम्: (iv) स्वार्थः

4. “गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः” इति वाक्यस्य सारः कः ?
(i) 
दरिद्रः न कर्तव्यः
(ii) गुणवान् जनः श्रेष्ठः
(iii) धनवान् एव महान्
(iv) दुःखं सर्वोत्तमम्
उत्तरम्: (ii) गुणवान् जनः श्रेष्ठः

5. “आत्मनः प्रतिकूलानि परेषां न समाचरेत्” इति कः उपदेशः अस्ति ?
(i) 
चाणक्यः
(ii) विदुरः
(iii) कालिदासः
(iv) बाणभट्टः
उत्तरम्: (ii) विदुरःकोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. सर्वदा __________ भाषणम् एव करणीयम्। (कटुः / मधुर)
उत्तरम्: मधुर

2. वृत्तं __________ संरक्षेत्। (यत्नेन / धनेन)
उत्तरम्: यत्नेन

3. नद्यः स्वयमेव __________ न पिबन्ति। (अम्भः / फलं)
उत्तरम्: अम्भः

4. सज्जनानां विभूतयः __________ भवन्ति। (परोपकाराय / आत्मलाभाय)
उत्तरम्: परोपकाराय

5. गुणयुक्तः दरिद्रः अपि __________ न समः। (अगुणैः / मित्रैः)
उत्तरम्: अगुणैःअधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. ‘प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः’ – कः ग्रन्थः ?
उत्तरम्: नीतिशतकम्

2. ‘वित्तम्’ इत्यस्य अर्थः कः ?
उत्तरम्: धनम्

3. ‘परोपकाराय सतां विभूतयः’ – इति श्लोके ‘सतां’ शब्दस्य अर्थः ?
उत्तरम्: उत्तमान्/सज्जनान्

4. आत्मनः प्रतिकूलानि परेषां न समाचरेत्’ – इति श्लोके ‘समाचरेत्’ शब्दस्य पर्यायः ?
उत्तरम्: न करोति

5. ‘गुणयुक्तो दरिद्रोऽपि’ – इति वाक्ये ‘दरिद्रः’ शब्दस्य विलोमः ?
उत्तरम्: धनाढ्यःअधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. ‘वृत्तं यत्नेन संरक्षेत्’ इत्यस्य उपदेशः कः अस्ति ?
उत्तरम्: मनुष्येण स्वजीवनं यत्नपूर्वकं रक्षितव्यम्।
वृत्तिः, आयुष्यं, स्वास्थ्यं च मेहनता एव सुरक्षितुं शक्यते।
श्रम एव जीवनस्य स्थैर्यम् एवं सुखं प्रददाति।

2. ‘प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः’ – इत्यस्य भावार्थं लिखत।
उत्तरम्:  मधुरवचनं सर्वेषां हृदयम् आनन्दयति।
सौम्यवचनं मित्रता, स्नेह, एवं सौहार्दं वर्धयति।
इदं व्यवहारे सहृदयता, सद्भावना च उत्पद्यते।

3. ‘नद्यः स्वयमेव नाम्भः पिबन्ति’ – इत्युक्त्या किं शिक्ष्यते ?
उत्तरम्: नद्यः केवलं स्वहिताय जलं पिबन्ति।
एतत् वाक्यं प्रतिपादयति यत् प्रत्येकः व्यक्तिः स्वहितार्थं क्रियाशीलः भवेत्।
सर्वदा स्वहितं चिन्तयित्वा व्यवहारं करणीयम्।

4. ‘गुणेष्वेव हि कर्तव्यः प्रयत्नः’ – इति श्लोकस्य संदेशः कः ?
उत्तरम्: केवलं धन, वैभव इत्यादिषु न, गुणेषु प्रयत्नः करणीयः।
सज्जनत्वं, सदाचारः च मूल्यम्।
गुणवान् जनः दरिद्रतामपि विजयति।

5. ‘यत्रापि कुत्रापि गता भवेयुः हंसा’ – इत्यस्य अर्थं लिखत।
उत्तरम्: हंसाः सर्वत्र स्वाभाविकं गमनं कुर्वन्ति।
सर्वत्र सहजतया विचरन्ति।
एतत् प्रतिपादयति यत् प्राणी स्वाभाविकं मार्गं अनुसरन्ति।

04. कल्पतरुः  – Worksheet Solutions        

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. जीमूतकेतुः कस्य देशे वसति स्म ?
(i)
 कञ्चनपुरे
(ii) इन्द्रपुरी
(iii) पुष्करिण्यां
(iv) हस्तिनपुरे
उत्तरम्: (i) कञ्चनपुरे

2. जीमूतवाहनः कस्य प्रसादात् जातः ?
(i)
 अग्निदेवस्य
(ii) कल्पतरोः
(iii) सूर्यस्य
(iv) वरुणस्य
उत्तरम्: (ii) कल्पतरोः

3. जीमूतवाहनस्य पिता कः आसीत् ?
(i) 
जीमूतवाहनः
(ii) जीमूतकेतुः
(iii) नगेन्द्रः
(iv) विद्याधरः
उत्तरम्: (ii) जीमूतकेतुः

4. जीमूतवाहनः कः आसीत् ?
(i)
 दानवीरः
(ii) कृपणः
(iii) रौद्रः
(iv) क्रूरः
उत्तरम्: (i) दानवीरः

5. कल्पतरुः कं वरं दत्तवान् ?
(i)
 दीर्घायु:
(ii) राज्यं
(iii) पृथिवीम् अदरिद्राम्
(iv) अमरत्वम्
उत्तरम्: (iii) पृथिवीम् अदरिद्राम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. जीमूतकेतुः _____________ इति श्रीमान् विद्याधरपतिः आसीत्। (राजा / मन्त्री)
उत्तरम्: राजा

2. तस्य गृहे _____________ कल्पतरुः स्थितः। (नवीनः / कुलक्रमागतः)
उत्तरम्: कुलक्रमागतः

3. जीमूतवाहनः सर्वभूतानां _____________ आसीत्। (अनुकम्पी / घृणायुक्तः)
उत्तरम्: अनुकम्पी

4. जीमूतवाहनः पितरं _____________ निवेदितवान्। (एकान्ते / सभायाम्)
उत्तरम्: एकान्ते

5. कल्पतरुः दिवं _____________ समुत्पत्य भुवि वसूनि अवर्षत्। (गत्वा / क्षणेन)
उत्तरम्: क्षणेन

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत। 

1. जीमूतकेतुः कस्य पुत्रः आसीत् ?
उत्तरम्: नगेन्द्रस्य

2. जीमूतवाहनः किं आराधितवान् ?
उत्तरम्: कल्पतरुम्

3. जीमूतवाहनस्य पिता कः ?
उत्तरम्: जीमूतकेतुः

4. जीमूतवाहनस्य नगरं किम् ?
उत्तरम्: कञ्चनपुरम्

5. जीमूतवाहनस्य यशः कुत्र प्रथितम् ?
उत्तरम्: त्रिलोक्याम्

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. हिमवान् नामकः पर्वतः कः अस्ति ?
उत्तरम्: हिमवान् नामकः पर्वतः अतीव रमणीयः तथा उच्चः अस्ति।
सः पर्वतानां राजा इव प्रसिद्धः अस्ति।
तत्र अनेकाः तपस्विनः देवाः च वसन्ति स्म।

2. जीमूतकेतुः कस्य कृपया पुत्रं प्राप्तवान् ?
उत्तरम्: जीमूतकेतुः दीर्घकालं पुत्रार्थं तपश्चर्यां कृतवान्।
तस्य तपःसन्तुष्टः कल्पतरुः तस्मै पुत्रं दत्तवान्।
स एव पुत्रः जीमूतवाहनः इति नाम्ना प्रसिद्धः अभवत्।

3. जीमूतवाहनः किं चिन्तयत् यदा कल्पतरुं दृष्टवान् ?
उत्तरम्: कल्पतरुं दृष्ट्वा जीमूतवाहनः चिन्तयत् यत्,
“एषः वृक्षः अस्माकं कुलस्य उपकारकः अस्ति।”
अहं अपि सर्वेषां भूतानां हितार्थं जीवनं यापयिष्यामि इति।

4. सः पितरं प्रति किं निवेदितवान् ?
उत्तरम्: जीमूतवाहनः पितरं प्रति निवेदितवान् —
“पितः! मम मनसि राज्ये रागः नास्ति।”
“अहं वनं गत्वा तपश्चर्यां करिष्यामि, जनसेवां च।”

5. कल्पतरुः जीमूतवाहनस्य वाक्यं श्रुत्वा किं अकरोत् ?
उत्तरम्: कल्पतरुः तस्य वचनं श्रुत्वा अत्यन्तं प्रसन्नः अभवत्।
क्षणेन दिवं गत्वा तत्र देवतानां समीपे स्थितः।
पश्चात् पृथिव्यां वसूनि अवर्षत्, सर्वे जनाः सुखिनः अभवन्।

03. गोदोहन्म्  – Worksheet Solutions             

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत 

1. चन्दनः किं आस्वादयितुम् इच्छति?
(i) 
मोदकानि
(ii) फलानि
(iii) जलं
(iv) प्रसादम्
उत्तरम्: (i) मोदकानि

2. मल्लिका कुत्र गन्तुम् इच्छति?
(i)
 काशीं
(ii) प्रयागं
(iii) द्वारिकां
(iv) उज्जयिन्यां
उत्तरम्: (ii) प्रयागं

3. उमा किमर्थं आगता आसीत्?
(i)
 आशीर्वादं गृहीतुं
(ii) दुग्धस्य व्यवस्थां निवेदयितुम्
(iii) भोजनं कर्तुम्
(iv) वस्राणि दातुम्
उत्तरम्: (ii) दुग्धस्य व्यवस्थां निवेदयितुम्

4. धेनुः चन्दनं किं कृत्वा ताडयति?
(i) 
पादप्रहारेण
(ii) शृङ्गेण
(iii) पुच्छेन
(iv) जिह्वया
उत्तरम्: (i) पादप्रहारेण

5. “विपरीते गतिर्यस्य स कष्टं लभते ध्रुवम्।” — अस्य श्लोकस्य भावः कः?
(i) 
शीघ्रं कार्यं करणीयम्
(ii) विलम्बेन कार्यं करणीयम्
(iii) कार्यं अन्येभ्यः करवायत
(iv) कार्यं न कर्तव्यम्
उत्तरम्: (iv) कार्यं न कर्तव्यम्

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत

1. मल्लिका मन्दस्वरेण _____________ करोति। (गीतं / शिवस्तुतिम्)
उत्तरम्: शिवस्तुतिं

2. चन्दनः _____________ वेशं धृत्वा दुग्धं दोहति। (स्त्री / ब्राह्मण)
उत्तरम्: स्त्री

3. उमा _____________ प्रति आगता। (मातुलम् / पितरम्)
उत्तरम्: मातुलम्

4. धेनुः चन्दनं _____________ ताडयति। (पादप्रहारेण / हस्तेन)
उत्तरम्: पादप्रहारेण

5. देवेशः घटान् _____________ ददाति। (विक्रयणाय / दानेन)
उत्तरम्: विक्रयणाय

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत

1. कः मोदकानाम् गन्धं अनुभवति?
उत्तरम्: चन्दनः

2. मल्लिका कस्य यात्रायै गता?
उत्तरम्: धर्मयात्रायै

3. धेनुः केन रञ्जिता जाता?
उत्तरम्: प्रेम्णा

4. घटान् कः रचयति?
उत्तरम्: देवेशः

5. “सुविचार्य विधातव्यं कार्यम्” इति श्लोकं को पठति?
उत्तरम्: देवेशः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. मल्लिका चन्दनं किमर्थं ताडयितुं निषेधति?
उत्तरम्: मल्लिका चन्दनं ताडयितुं निषेधति यतः तस्य धेनुः पूज्याऽस्ति।
सा मन्यते यत् गोः हिंसा अधर्मः भवति।
अतः सा चन्दनं धेनोः ताडनं न कर्तुम् इत्युक्तवती।

2चन्दनः उमे किम् उक्तवान्?
उत्तरम्: चन्दनः उमे उक्तवान् यत् धेनुः तं पादेन ताडयामास।
ततः सः तस्य विषये दुग्धव्यवस्था निवेदयामास।
सः अपि तया क्षान्तिं प्राप्तवान्।

3. मल्लिकायाः धर्मयात्रायाः प्रयोजनं किं आसीत्?
उत्तरम्: मल्लिकायाः धर्मयात्रायाः प्रयोजनं पुण्यप्राप्तिः आसीत्।
सा प्रयागं गत्वा तीर्थस्नानं कर्तुम् इच्छति स्म।
धर्मस्य पालनं च तस्या मुख्यं लक्ष्यं आसीत्।

4. चन्दनः धेनोः सेवां कथं करोति?
उत्तरम्: चन्दनः प्रतिदिनं धेनोः दुग्धं दोहति।
सः तस्यां श्रद्धया सेवां करोति।
धेनोः पोषणं, स्वच्छतां च सदा पालयति।

5. अन्ते सर्वे किं शिक्षां प्राप्नुवन्ति?
उत्तरम्: अन्ते सर्वे एतां शिक्षां प्राप्नुवन्ति यत् हिंसा न कर्तव्या।
धर्मपथः एव श्रेयः।
विपरीते गच्छन् कष्टं लभते ध्रुवम् इति ज्ञानं सर्वे प्राप्तवन्तः।

02. स्वर्णकाकः  – Worksheet Solutions          

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. ‘स्वर्णकाकः’ इति कथा ___________ देशस्य प्रसिद्धा लोककथा अस्ति।
(i) 
भारतस्य
(ii) नेपालस्य
(iii) म्यांमारदेशस्य
(iv) श्रीलङ्कायाः
उत्तरम्: (iii) म्यांमारदेशस्य

2. निर्धना स्त्री केन सह निवसति स्म ?
(i)
 पत्या सह
(ii) पुत्र्या सह
(iii) भ्रात्रा सह
(iv) मित्रेण सह
उत्तरम्: (ii) पुत्र्या सह

3. कौस्यः प्रासादः कस्य निकटे स्थितः आसीत् ?
(i) 
ग्रामस्य मध्ये
(ii) नदीतीरे
(iii) पिप्पलवृक्षस्य समीपे
(iv) पर्वते
उत्तरम्: (iii) पिप्पलवृक्षस्य समीपे

4. विनम्रा कन्या का: सीढ़ीम् अवरुद्धवती ?
(i)
 स्वर्णसीढ़ीम्
(ii) रजतसीढ़ीम्
(iii) ताम्रसीढ़ीम्
(iv) लोहसीढ़ीम्
उत्तरम्: (ii) रजतसीढ़ीम्

5. लोभवती कन्यायाः बृहत्तमायां मञ्जूषायां कः आसीत् ?
(i) 
हीरकः
(ii) सुवर्णम्
(iii) कृष्णसर्पः
(iv) पुष्पाणि
उत्तरम्: (iii) कृष्णसर्पः

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत ।

1.  निर्धना स्त्री स्वस्य ___________ सह ग्रामे वसति स्म। (पुत्र्या / भगिन्या)
उत्तरम्: पुत्र्या

2. कौस्यः प्रासादः ग्रामात् ___________ स्थितः आसीत्। (अन्तः / बहिः)
उत्तरम्: बहिः

3. विनम्रा कन्या ___________ मञ्जूषां स्वीकृतवती। (लघुतमां / बृहत्तमां)
उत्तरम्: लघुतमां

4. लोभाविष्टा कन्या ___________ सीढ़ीम् इच्छति स्म। (ताम्रां / स्वर्णां)
उत्तरम्: स्वर्णां

5. सत्यं नम्रता च जीवनस्य ___________ स्तः। (आभूषणानि / दोषौ)
उत्तरम्: आभूषणानि

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत । 

1. कथा का: द्वारा रचिता अस्ति ?
उत्तरम्: म्यांमारदेशीयैः

2. पिच्छानि कस्य वर्णस्य आसन् ?
उत्तरम्: स्वर्णवर्णस्य

3. कन्यायाः कृते कौस्यः किं दत्तवान् ?
उत्तरम्: मञ्जूषाम्

4. बृहत्तमायां मञ्जूषायां कः आसीत् ?
उत्तरम्: कृष्णसर्पः

5. विनम्रकन्या कस्य फलम् प्राप्तवती ?
उत्तरम्: विनम्रतायाः

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत ।

1. निर्धना स्त्री स्वकन्यां किं कार्यं कर्तुं उक्तवती ?
उत्तरम्: निर्धना स्त्री स्वकन्यां उपदेशं दत्तवती यत् — “त्वं विनम्रता, सत्यता च धृत्वा जीव।”
सा तां लोभं न कर्तव्यम् इति उपदिष्टवती।
तया कन्यायाः सदाचारस्य शिक्षां दीयमानां दृष्टुम् अभवत्।

2. कौस्यः कन्यायाः विनम्रतया किम् अकरोत् ?
उत्तरम्: कौस्यः कन्यायाः नम्रतां दृष्ट्वा अत्यन्तं प्रसन्नः अभवत्।
सः तस्यै लघुतमां मञ्जूषां दत्तवान्, या सुवर्णरत्नैः पूर्णा आसीत्।
एवं विनयस्य फलरूपेण कन्या धनं प्राप्तवती।

3. लालची कन्या कथं दण्डिताभवत् ?
उत्तरम्: लोभवती कन्या स्वर्णसीढ़ीमारुह्य बृहत्तमां मञ्जूषां गृह्णातुं प्रयतिता।
तस्यां मञ्जूषायां कृष्णसर्पः आसीत्, येन सा दष्टा।
एवं लोभेन सा दण्डिताभवत्।

4. कथा अस्मान् का: शिक्षा ददाति ?

उत्तरम्: एषा कथा अस्मान् शिक्षयति यत् लोभः सदैव अनर्थाय भवति।
विनम्रता, सत्यता च जीवनस्य श्रेष्ठगुणौ स्तः।
विनयीजनः सदा सुखं प्राप्नोति, लोभी दुःखं लभते।

5. ‘स्वर्णकाकः’ कथायाः मुख्यभावः कः अस्ति ?
उत्तरम्: ‘स्वर्णकाकः’ कथायाः मुख्यभावः अस्ति – विनयस्य महत्त्वं तथा लोभस्य अनर्थः।
कथा दर्शयति यत् सच्चरित्रः सदैव पुरस्कृतः भवति।
लोभीजनाः तु स्वकर्मणैव दण्डं लभन्ति।

01. भारतीयसन्त्तगीतिः – Worksheet Solutions    

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत ।

1. ‘भारतीवसन्तगीतिः’ इति काव्यांशः कस्य गीतसङ्ग्रहात् गृहीतः?
(i)
 ‘काकली’
(ii) ‘मेघदूतम्’
(iii) ‘साकेतम्’
(iv) ‘गीताञ्जलिः’
उत्तरम्: (i) ‘काकली

2. “नवीनामये वाणि! वीणां निनादय” इत्यत्र ‘वाणि’ इति कया देवत्याऽभिधीयते?
(i)
 सरस्वती
(ii) लक्ष्मी
(iii) दुर्गा
(iv) पार्वती
उत्तरम्: (i) सरस्वती

3. ‘कलिन्दात्मजा’ इति पदेन का नदी सूच्यते?
(i) 
गङ्गा
(ii) यमुना
(iii) गोदावरी
(iv) सरस्वती
उत्तरम्: (ii) यमुना

4. ‘रसालाः’ इति शब्दः कं बोधयति?
(i)
 आम्रवृक्षान्
(ii) अशोकवृक्षान्
(iii) चम्पकवृक्षान्
(iv) कदलीवृक्षान्
उत्तरम्: (i) आम्रवृक्षान्

5. अयं काव्यः कस्मिन् ऋतौ प्रकृतेः सौन्दर्यं विशेषेण वर्णयति?
(i)
 शरदि
(ii) वसन्ते
(iii) हेमन्ते
(iv) वर्षासु
उत्तरम्: (ii) वसन्ते

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. वसन्ते __________ काकली सर्वत्र श्रूयते। (कोकिलायाः / चातकस्य)
उत्तरम्: कोकिलायाः

2. मलयमारुतः __________ स्पृशति। (ललितपल्लवान् / शुष्कशिलाखण्डान्)
उत्तरम्: ललितपल्लवान्

3. ‘कलिन्दात्मजायाः’ __________ तीरे लतापङ्क्तिः दृश्यते। (जलस्य / मरुभूमेः)
उत्तरम्: जलस्य

4. हे वाणि! त्वं __________ वीणां निनादय। (नवीनामये / जीर्णायाम्)
उत्तरम्: नवीनामये

5. अस्मिन्न् काव्ये __________ भावना प्रबोध्यते। (राष्ट्रीयजागरणभावना / निरुत्साहभावना)
उत्तरम्: राष्ट्रीयजागरणभावना

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत । 

1. ‘कलिन्दात्मजा’ इति कस्य नाम?
उत्तरम्: यमुना

2.  ‘रसालाः’ इति कः वृक्षवर्गः?
उत्तरम्: आम्रवृक्षाः

3. ‘अलीनम्’ इति पदेन के निर्दिश्यन्ते?
उत्तरम्: भृङ्गाः (मधुकराः)

4. कस्य सम्बोधनेन “वाणि” इत्युक्तम्?
उत्तरम्: सरस्वती

5. ‘काकली’ किम्?
उत्तरम्: कोकिलध्वनिः (कूजनम्)

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत। 

1. ‘भारतीवसन्तगीतिः’ इत्यस्य मुख्यभावः कः? वसन्तऋतेः सौन्दर्यं कथं चित्रितम् इति वर्णयत।
उत्तरम्:
‘भारतीवसन्तगीतिः’ इत्यस्य मुख्यभावः वसन्तऋतेः सौन्दर्यवर्णनं तथा राष्ट्रीयजागरणप्रेरणा अस्ति।
वसन्ते सर्वत्र हरितिमा, पुष्पसुगन्धा, कोकिलकूजनं, यमुनातीरे लतापल्लवपुष्परमणीयता कविना चित्रितम् अस्ति।
एषः वसन्तः केवलं प्रकृतिसौन्दर्यस्य प्रतीकः न, अपितु नूतनजागरणस्य द्योतकः अपि अस्ति।

2. कविः ‘नवीनां वीणां निनादय’ इति किमर्थं वाणीं प्रार्थयति? तस्य सामाजिको राष्ट्रीयश्च सन्देशः कः?
उत्तरम्: 
कविः सरस्वतीं प्रति प्रार्थयति यत् सा नूतनप्रेरणायुक्तं ज्ञानगीतं जगति प्रसारितुं प्रेरयेत्।
“नवीनां वीणां निनादय” इत्युक्त्या कविः समाजे नवचेतना, नवजागरणं, देशभक्तिभावं च जागरयितुम् इच्छति।
एषः राष्ट्रीयभावनया प्रेरितः सन्देशः अस्ति।

3. यमुनातीरे (कलिन्दात्मजायाः तीरे) काः काः प्राकृतिकाः शोभाः दृश्यन्ते? लताः, पल्लवाः, मधुमाधवी इत्यादीन् वर्णयत।
उत्तरम्: 
कलिन्दात्मजायाः (यमुनायाः) तीरे लतापल्लवमालाः, पुष्पशोभिता वनराजिः, भ्रमरस्वनः च दृश्यते।
मधुमाधवीलता, आम्रवृक्षाः, अलीसंघाः च तस्य शोभां वर्धयन्ति।
तत्र वसन्तऋतुसौन्दर्यं मनोहररूपेण प्रतिबिम्बितम् अस्ति।

4. मलयमारुतस्य प्रभावः काव्ये कथं निरूपितः? पुष्पपुञ्जेषु, मञ्जुकुञ्जेषु, अलीस्वने च किं दृश्यते?
उत्तरम्: 
मलयमारुतः (मन्दसुगन्धितवायुः) पुष्पपुञ्जेषु स्पन्दनं जनयति,
ललितपल्लवान् चालयति, अलीनां गुंजनं वर्धयति।
सः सम्पूर्णं वनं प्रफुल्लं करोति, यथा नवजीवनस्य सञ्चारः भवेत्।
एवं कविना मलयसमीरः वसन्तस्य आत्मा इव निरूपितः अस्ति।

5. अस्य काव्यस्य भाषाशिल्पे रूपके, अनुप्रासे, ध्वनौ वा यथायोग्यं उदाहरणैः ३–४ पङ्क्तिषु विवृणुत।
उत्तरम्: 
अस्य काव्यस्य भाषाशिल्पं अत्यन्तं मनोहरम्।
रूपकं — “वसन्तः जीवनस्य हसितं” इत्यादि रूपेण दृश्यते।
अनुप्रासः — “मृदुमधुरमरलहरि” इत्यत्र ध्वनिसौन्दर्यं प्रकटितम्।
ध्वनि — राष्ट्रीयजागरणस्य अप्रत्यक्षः सन्देशः काव्ये गूढरूपेण निहितः अस्ति।

12. वायुमनः प्राणस्वरूपम् – Worksheet

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. किमिदं मनः?
(i) 
अशितस्य अणिष्ठः
(ii) अन्नस्य सर्वः
(iii) प्राणस्य भागः
(iv) वाक्यस्य तेजः

2. प्राणः कः?
(i)
 पिए हुए अपां अणिष्ठः
(ii) मथ्यमानस्य दध्नः
(iii) खलु वाक्
(iv) मनः

3. वाक् किम् भवति?
(i)
 तेजसो अणिमा
(ii) जलमयी
(iii) मनस्स्थः
(iv) घृतस्य

4. घृतोत्पत्तिरहस्यम् कः?
(i)
 दही अणिमा
(ii) जलमयी अणिमा
(iii) अन्नस्य अणिमा
(iv) वाकस्य अणिमा

5. श्वेतकेतु आरुणे किं पृच्छति?
(i) 
मनः
(ii) प्राणः
(iii) वाक्
(iv) सर्वम्कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. पूर्णतः पचितस्य अन्नस्य अणिष्ठः _____________ भवति। (मनः / प्राणः)

2. पिये अपां अणिष्ठः _____________ भवति। (प्राणः / मनः)

3. तेजसो अणिमा स _____________ भवति। (वाक् / मनः)

4. मथ्यमानस्य दध्नः स _____________ भवति। (घृतम् / वाणी)

5. यथाऽन्नं गृह्णाति मानवः, तदा तस्य _____________ तादृशम् भवति। (चित्तम् / वाक्)अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. अशितस्य अणिष्ठः किम्?

2. पिए हुए अपां अणिष्ठः कः?

3. तेजसो अणिमा किम् भवति?

4. मथ्यमानस्य दध्नः कः?

5. मानवस्य चित्तम् किम्?अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. मनः कः?

2. प्राणः कः?

3. वाक् किम् भवति?

4. घृतोत्पत्तिरहस्यम् कथम्?

5. मानवस्य चित्तम् कथम्?

11. पर्यावरणम्  – Worksheet             

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. पर्यावरणस्य प्रमुखतत्त्वानि के?
(i)
 पृथिवी, जलम्, वायु:, तेजः, आकाशः
(ii) पृथिवी, जलम्, अग्निः, वृक्षः, पशवः
(iii) जलम्, सूर्यः, चन्द्रः, तारा:, वायु:
(iv) माटिः, वायुः, धरा:, अम्बरः, वनः

2. अजन्मशिशुः कुत्र सुरक्षितः तिष्ठति?
(i)
 मातृगर्भे
(ii) मातृस्नेहः
(iii) माता-पितरौ
(iv) गृहे

3. प्रदूषणरहितं पर्यावरणम् अस्मभ्यं किम् प्रददाति?
(i) 
जीवनसुखं, सद्विचारं, माङ्गलिकसामग्रीम्
(ii) दुःखं, पापं, कलहं
(iii) शत्रुता, क्रोधम्, भयम्
(iv) शुद्धं जलम् एव

4. प्राचीनकाले लोकमङ्गलाशासिनः कुत्र निवसन्ति स्म?
(i) 
वने
(ii) नगरे
(iii) जलाशये
(iv) पर्वते

5. स्वार्थान्धमानवाः पर्यावरणे किम् उपगता?
(i)
 विकृतिः
(ii) संरक्षणम्
(iii) शान्तिः
(iv) पूजनम्कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (मित्र / रिपुः)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः / मधुर)

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम् / पाटलम्)

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर / दक्षिण)

5. बुद्धिः _____________ शुध्यति। (सत्येन / ज्ञानेन)अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. पर्यावरणं रक्षितुं कस्य प्रयासः आवश्यकः?

2. जलचराणां नाशो कस्मिन् कारणात् भवति?

3. वनपशवः शरणरहिताः कुत्र विद्यन्ते?

4. धर्मसिद्धेः साधनं किम्?

5. स्वार्थान्धमानवाः पर्यावरणे किम् करोति?अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. प्रकृतिः समेषां प्राणिनां संरक्षणाय किम् करोति?

2. प्रदूषणरहितं पर्यावरणं मानवान् किं प्रददाति?

3. स्वार्थान्धमानवाः पर्यावरणे किम् करोति?

4. प्राचीनकाले ऋषयः कुत्र निवसन्ति स्म?

5. धर्मो रक्षति रक्षितः इत्यस्य पर्यावरणे अनुप्रयोगः कथम्?

10. जटायोः शौर्यम्  – Worksheet          

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत। 

1. तदा करुणा वाचो विलपन्ती सुदुःखिता कं दृष्ट्वा अपश्यत्?
(i)
 गृधम्
(ii) वृक्षम्
(iii) राक्षसम्
(iv) बालकम्

2. जटायो पश्य मामार्य ह्रियमाणामनाथवत्। एतत् कथं कृतम्?
(i)
 क्रोधेन
(ii) करुणया
(iii) हर्षेण
(iv) मूढत्वेन

3. तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः। कः महाबलः?
(i)
 रावणः
(ii) जटायुः
(iii) सीता
(iv) हनुमान्

4. निवर्तय मतिं नीचां परदाराभिमर्शनात्। केन उक्तम्?
(i)
 जटायुः
(ii) रामः
(iii) वृद्धः
(iv) बालकः

5. ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्। सशरं कस्य?
(i) 
रावणस्य
(ii) जटायोः
(iii) सीतायाः
(iv) हनुमतःकोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत। 

1. आलस्यं मनुष्यस्य शरीरस्थः महान् _____________ अस्ति। (धैर्य/राग)

2. सर्वदा _____________ भाषणम् एव करणीय। (कटुः/मधुर)

3. दिवाकरकिरणैः _____________ विस्तारिता भवति। (नलिनीदलम्/पाटलम्)

4. हिमालयस्य _____________ भागे भारतः स्थित अस्ति। (उत्तर/दक्षिण)

5. बुद्धिः _____________ शुध्यति। (सत्येन/ज्ञानेन)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. रावणः कस्य विरुद्धं युद्धं कृतवान्?

2. जटायुः कथं रावणं बाधितवान्?

3. तस्य महाबलं केन ददर्शितम्?

4. सीता तदा किम् अनुभूतवती?

5. वृद्धः कस्य साहाय्यं न करोत्?अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. तदा करुणा वाचो विलपन्ती सुदुःखिता कं दृष्ट्वा अपश्यत्?

2. जटायो पश्य मामार्य ह्रियमाणामनाथवत्। एतत् कथं कृतम्?

3. तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः।

4. निवर्तय मतिं नीचां परदाराभिमर्शनात्।

5. ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।

      09. सिकतासेतुः – Worksheet             

अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।

1. बाल्ये तपोदत्तः कस्य पादेन क्लेश्यमानोऽपि विद्यां न पठितवान् ?
(i)
 पितृचरणैः
(ii) मातृकृपया
(iii) गुरुणा
(iv) मित्रैः

2. जलोच्छलनध्वनिः कुतः श्रूयते ?
(i)
 मत्स्येभ्यः
(ii) मकरेभ्यः
(iii) नदीतः
(iv) समुद्रेभ्यः

3. पुरुषः रेतसँ सेतुं किमर्थं निर्मातुम् इच्छति ?
(i) 
स्वसंकल्पदृढतया
(ii) गुरुसहायतया
(iii) मित्रसहाय्यया
(iv) देवसहाय्यया

4. तपोदत्तः विद्यां प्राप्तुम् किं कुर्वन् प्रवृत्तः ?
(i) 
तपश्चर्यया
(ii) लीलया
(iii) हास्येन
(iv) निःश्वासेन

5. तपोदत्तस्य भद्रपुरुषेण संवादः कुत्र जातः ?
(i)
 गुरुकुले
(ii) रणे
(iii) नदीतीरे
(iv) नगरमध्ये

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।

1. बाल्ये पितृचरणैः क्लेश्यमानोऽपि _____________ न पठितवान्। (विद्या / खेल)

2. तपोदत्तः _____________ प्रयासे विद्यां प्राप्तुम् इच्छति। (तपश्चर्य / हास्य)

3. नदीमध्ये तीव्रप्रवाहायां _____________ सेतुं कदापि स्थास्यति। (सिकता / शिला)

4. रेतसँ सेतुं निर्माणकर्तुः स्वसंकल्पे _____________ अस्ति। (दृढः / दुर्बलः)

5. गुरुकुलं गत्वा एव अहम् _____________ अध्ययनं करिष्यामि। (विद्याध्ययनम् / लीलायाः)

अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।

1. तपोदत्तः बाल्ये कस्य पादेन विद्यां न पठितवान् ?

2. जलोच्छलनध्वनिः कुतः आगच्छति ?

3. रेतसँ सेतुं कः निर्मातुम् इच्छति ?

4. तपोदत्तः विद्याम् प्राप्तुम् केन प्रयत्नेन प्रवृत्तः ?

5. पुरुषस्य सेतुं निर्माणे कः स्वसंकल्पे दृढः ?

अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।

1. तपोदत्तः बाल्ये विद्यां न पठितवान्, तस्मात् किम् अभवत् ?

2. जलोच्छलनध्वनिः कुतः श्रूयते ?

3. पुरुषः रेतसँ सेतुं कथं निर्माणं करिष्यति ?

4. तपोदत्तः विद्याम् प्राप्तुम् किं कुर्वन् प्रवृत्तः ?

5. तपोदत्तः पुरुषार्थस्य महत्त्वं कथं दर्शयति ?