Solutions

November 7, 2024

Chapter 6 sah eva mahan chitrakarah Solutions

Chapter 06 सः एव महान् चित्रकार: Textbook Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।(क) श्रद्धा सर्वत्र किं पश्यति?उत्तरम्: पुष्पाणि / पर्णानि […]
November 7, 2024

Chapter 5 shooraah vayam dhirah vayam Solutions

Chapter 05 शूरा: वयं धीरा: वयम् Textbook Solutions प्रश्न 1. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु लिखन्तु, कण्ठस्थं च कुर्वन्तु । उत्तरम्: छात्राः स्वयमेव कुरुत । प्रश्न 2. […]
November 7, 2024

Chapter 4 aham pratah uttishthaami Solutions

Chapter 04 अहं प्रातः उत्तिष्ठामि Textbook Solutions प्रश्न 1. पट्टिकातः शिष्टाचारस्य पदानि चित्वा लिखन्तु ।यथा – गुरुवन्दनम् उत्तरम्: गुरुवन्दनम्, वृद्धसेवा, अतिथिसत्कार: मातृप्रेमः, पितृभक्तिः, ज्येष्ठेषु आदरः, कनिष्ठेषु प्रीतिः, बन्धुषु […]
November 7, 2024

Chapter 3 aham ch tvam ch Solutions

Chapter 3 अहं च त्वं च Text Book Solutions: वयम् अभ्यासं कुर्मः प्रश्न 1. उच्चैः पठन्तु अवगच्छन्तु च। (ऊँची आवाज़ में पढ़ें और समझें )त्वं माता, […]
November 7, 2024

Chapter 2 esh: ka: ? esha ka ? etat kim ? Solutions

एष: क: ? एषा का ? एतत् किम् ? Textbook Solutions वयम् अभ्यासं कुर्मः प्रश्न 1. उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयन्तु । (उदाहरण देखकर रिक्त स्थानों को […]
November 7, 2024

Chapter 1 vayam varnamalam pathaamah Solutions

Chapter 1 – वयं वर्णमालां पठाम: Text Book Solutions वयम् अभ्यासं कुर्मः प्रश्न 1: कस्य चित्रम् ? वदन्तु लिखन्तु च । उत्तर: प्रश्न 2. चित्रं पश्यन्तु […]
November 5, 2024

Chapter14 Economic Activities Around Us Solution

Chapter14 Economic Activities Around Us Text Book Solution The Big Questions (Page 195) Q1: How are economic activities classified? Ans: Economic activities are classified into three main […]
November 5, 2024

Chapter 13 The Value of Work Solution

Chapter 13 The Value of Work Text Book Solution The Big Questions (Page 183) Q1: What are the different types of activities that people engage in? […]