(ग) अनुस्वारस्य विसर्गस्य च सामान्यं नाम किम्? तयोः प्रत्येकं कति मात्राः? उत्तरम्: अनुस्वारस्य विसर्गस्य च सामान्यं नाम अयोगवाहः अस्ति। तयोः प्रत्येकं अर्धमात्रा भवति।
7. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया / प्रान्तीयभाषया / आङ्ग्लभाषया वा अनुवादं कुर्वन्तु- (क) राधा नगरात् आगच्छति। हिन्दी: राधा नगर से आती है। आङ्ग्लम्: Radha comes from the city.
(ख)विनयः वृक्षात् पुष्पाणि चिनोति। हिन्दी: विनय वृक्ष से फूल चुनता है। आङ्ग्लम्: Vinay picks flowers from the tree.
(ग) सन्दीपः कार्यालयात् गृहं गतवान्। हिन्दी: सन्दीप कार्यालय से घर गया। आङ्ग्लम्: Sandeep went home from the office.
(घ) भगिनी दूरात् वाहनं पश्यति। हिन्दी: बहन दूर से वाहन देखती है। आङ्ग्लम्: The sister sees the vehicle from afar.
(ङ)महेशः शालायाः गृहम् आगतवान्। हिन्दी: महेश स्कूल से घर आया। आङ्ग्लम्: Mahesh came home from school.
(च)बालः कपाटिकायाः धनं स्वीकरोति। हिन्दी: बालक अलमारी से धन लेता है। आङ्ग्लम्: The boy takes money from the cupboard.
विवरणम्: प्रत्येकं वाक्यं हिन्दीभाषया आङ्ग्लभाषया च सरलं स्पष्टं च अनूदितम्।
7. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया / प्रान्तीयभाषया / आङ्ग्लभाषया वा अनुवादं कुर्वन्तु- (क) राधा नगरात् आगच्छति। हिन्दी: राधा नगर से आती है। आङ्ग्लम्: Radha comes from the city.
(ख)विनयः वृक्षात् पुष्पाणि चिनोति। हिन्दी: विनय वृक्ष से फूल चुनता है। आङ्ग्लम्: Vinay picks flowers from the tree.
(ग) सन्दीपः कार्यालयात् गृहं गतवान्। हिन्दी: सन्दीप कार्यालय से घर गया। आङ्ग्लम्: Sandeep went home from the office.
(घ) भगिनी दूरात् वाहनं पश्यति। हिन्दी: बहन दूर से वाहन देखती है। आङ्ग्लम्: The sister sees the vehicle from afar.
(ङ)महेशः शालायाः गृहम् आगतवान्। हिन्दी: महेश स्कूल से घर आया। आङ्ग्लम्: Mahesh came home from school.
(च)बालः कपाटिकायाः धनं स्वीकरोति। हिन्दी: बालक अलमारी से धन लेता है। आङ्ग्लम्: The boy takes money from the cupboard.
विवरणम्: प्रत्येकं वाक्यं हिन्दीभाषया आङ्ग्लभाषया च सरलं स्पष्टं च अनूदितम्।