अधोलिखितेषु प्रश्नेषु उचित विकल्पस्य चयनं कुरुत।
1. किमिदं मनः?
(i) अशितस्य अणिष्ठः
(ii) अन्नस्य सर्वः
(iii) प्राणस्य भागः
(iv) वाक्यस्य तेजः
उत्तरम्: (iii) प्राणस्य भागः
2. प्राणः कः?
(i) पिए हुए अपां अणिष्ठः
(ii) मथ्यमानस्य दध्नः
(iii) खलु वाक्
(iv) मनः
उत्तरम्: (iv) मनः
3. वाक् किम् भवति?
(i) तेजसो अणिमा
(ii) जलमयी
(iii) मनस्स्थः
(iv) घृतस्य
उत्तरम्: (iii) मनस्स्थः
4. घृतोत्पत्तिरहस्यम् कः?
(i) दही अणिमा
(ii) जलमयी अणिमा
(iii) अन्नस्य अणिमा
(iv) वाकस्य अणिमा
उत्तरम्: (i) दही अणिमा
5. श्वेतकेतु आरुणे किं पृच्छति?
(i) मनः
(ii) प्राणः
(iii) वाक्
(iv) सर्वम्
उत्तरम्: (iv) सर्वम्
कोष्ठकात् उचितं पदं चित्वा रिक्तस्थाने लिखत।
1. पूर्णतः पचितस्य अन्नस्य अणिष्ठः _____________ भवति। (मनः / प्राणः)
उत्तरम्: मनः
2. पिये अपां अणिष्ठः _____________ भवति। (प्राणः / मनः)
उत्तरम्: प्राणः
3. तेजसो अणिमा स _____________ भवति। (वाक् / मनः)
उत्तरम्: वाक्
4. मथ्यमानस्य दध्नः स _____________ भवति। (घृतम् / वाणी)
उत्तरम्: घृतम्
5. यथाऽन्नं गृह्णाति मानवः, तदा तस्य _____________ तादृशम् भवति। (चित्तम् / वाक्)
उत्तरम्: वाक्
अधोलिखितानि प्रश्नानि उत्तराणि एकपदेन लिखत।
1. अशितस्य अणिष्ठः किम्?
उत्तरम्: अन्नम्
2. पिए हुए अपां अणिष्ठः कः?
उत्तरम्: प्राणः
3. तेजसो अणिमा किम् भवति?
उत्तरम्: वाक्
4. मथ्यमानस्य दध्नः कः?
उत्तरम्: घृतम्
5. मानवस्य चित्तम् किम्?
उत्तरम्: वाक्
अधोलिखितानि प्रश्नानि उत्तराणि ३–४ पङ्क्तिषु पूर्णवाक्यरूपेण लिखत।
1. मनः कः?
उत्तरम्: मनः प्राणस्य अंशः अस्ति।
सर्वेषु क्रियासु चित्तस्य नियन्त्रकः मनः भवति।
अन्नस्य पचनादि प्रक्रियासु मनः मुख्यं भूमिका धारयति।
2. प्राणः कः?
उत्तरम्: प्राणः मनसः अन्तर्भूतः अंशः अस्ति।
पिए हुए अपां अणिष्ठः प्राणः वर्तते।
प्राणः जीवस्य जीवनधारायाः आधारः भवति।
3. वाक् किम् भवति?
उत्तरम्: वाक् तेजसो अणिमा इति मनस्स्थः भवति।
वाक् विचारस्य व्यक्तिकारकः माध्यमः भवति।
वाक् मनसः अभिव्यक्तेः स्वरूपेण लभ्यते।
4. घृतोत्पत्तिरहस्यम् कथम्?
उत्तरम्: घृतम् दही अणिमायाः प्रक्रियया उत्पद्यते।
दही ततः मथ्यमानस्य दध्नः क्रियया घृते परिणतिः प्राप्नोति।
एवं, घृतोत्पत्तिरहस्यम् सूक्ष्मरूपेण प्रकटते।
5. मानवस्य चित्तम् कथम्?
उत्तरम्: मानवः यथा अन्नं गृह्णाति, तदा तस्य चित्तम् तद्रूपम् भवति।
चित्तम् मनसः अभिव्यक्तिरूपेण कर्मणि सह कार्यं करोति।
एवं, मानवस्य आहारः तस्य चित्तस्य गुणात्मक स्थितिं निधत्ते।