दीपकम् Class 8 Chapter 10 Question Answers Deepakam Sanskrit NCERT
सन्निमित्ते वरं त्यागः (क-भागः)
अभ्यासात् जायते सिद्धिः
१. पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’ –
| संस्कृत प्रश्न | हिंदी अनुवाद | उत्तर |
|---|---|---|
| (क) किं वीरवरः राजपुत्रः आसीत्? | क्या वीरवर एक राजपुत्र था? | आम् |
| (ख) “किं ते वर्तनम्”? इति किं शूद्रकः अपृच्छत्? | क्या शूद्रक ने पूछा – “तुम्हारा वेतन क्या है?” | आम् |
| (ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत् ? | क्या द्वारपाल वीरवर को राजा के पास ले गया? | आम् |
| (घ) किं राजा शूद्रकः राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत् ? | क्या राजा शूद्रक ने वीरवर को सीधे देखकर ही वेतन दे दिया? | न |
| (ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म ? | क्या वीरवर अपनी पत्नी को वेतन का एक चौथाई हिस्सा ही देता था? | न |
| (च) किं करुण – रोदन-ध्वनिं राजा श्रुतवान्? | क्या राजा ने करुणा से भरी रोने की आवाज सुनी? | आम् |
| (छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत् ? | क्या वह रोने की आवाज दिन के समय सुनी गई थी? | न |
| (ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत् ? | क्या राजलक्ष्मी द्वारा बताया गया उपाय बहुत कठिन था? | आम् |
| (झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? | क्या देवी सर्वमंगल उपाय बताकर तुरंत अदृश्य हो गई? | आम् |
२. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(क) शूद्रकः कीदृशः राजा आसीत्? (शूद्रक कैसा राजा था?)
उत्तरम् – शूद्रकः महापराक्रमी, नानाशास्त्रवित्, पूतचरित्रः च राजा आसीत्। (शूद्रक एक अत्यंत पराक्रमी, अनेक शास्त्रों का ज्ञाता और शुद्ध चरित्र वाला राजा था।)
(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म? (वीरवर किसके पास जाना चाहता था?)
उत्तरम् – वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म। (वीरवर राजा के पास जाना चाहता था।)
(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री ?” इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत् ? (राजा शूद्रक द्वारा पूछे गए “तुम्हारी सामग्री क्या है?” इस प्रश्न का उत्तर वीरवर ने क्या दिया?)
उत्तरम् – वीरवरः उक्तवान् – “इमौ बाहू, एषः खड्गः च मम सामग्री।” (वीरवर ने उत्तर दिया – “मेरी सामग्री ये दोनों भुजाएँ और यह तलवार है।”)
(घ) वीरवरः स्वगृहं कदा गच्छति स्म ? (वीरवर अपने घर कब जाता था?)
उत्तरम् – वीरवरः यदा राजा आदेशं ददाति तदा एव स्वगृहं गच्छति स्म। (वीरवर तभी अपने घर जाता था जब राजा उसे आदेश देता था।)
(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ? (वीरवर अपने वेतन का आधा भाग किसे देता था?)
उत्तरम् – वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म। (वीरवर अपने वेतन का आधा भाग देवताओं को अर्पित करता था।)
(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ? (राजलक्ष्मी कहाँ सुखपूर्वक निवास करती थी?)
उत्तरम् – राजलक्ष्मीः शूद्रकस्य भुजच्छायायां सुमहता सुखेन अवसत्। (राजलक्ष्मी राजा शूद्रक की भुजाओं की छाया में बहुत सुखपूर्वक रहती थी।)
(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ? (राजलक्ष्मी के दुःख का कारण सुनकर हाथ जोड़कर वीरवर ने क्या कहा?)
उत्तरम् – वीरवरः उक्तवान् – “भगवति ! अस्त्यत्र कश्चिदुपायः येन भगवत्याः पुनः चिरवासः भवेत्?” (वीरवर ने कहा – “माता! क्या कोई उपाय है जिससे आप यहाँ फिर से लंबे समय तक रह सकें?”)
३. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत
(क) आसीत् शोभावती नाम काचन नगरी ।
अन्वयः – काचित् नगरी शोभावती नाम आसीत्।
हिंदी अनुवाद – एक नगरी थी जिसका नाम शोभावती था।
(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
अन्वयः – हे देव! प्रतिदिनं सुवर्णशतानां चतुष्टयं भवति।
हिंदी अनुवाद – हे देव! प्रतिदिन चार सौ स्वर्ण मुद्राएँ (वेतन) होती हैं।
(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति।
अन्वयः – हे देव! प्रथमं दिनचतुष्टयस्य वेतनस्य अर्पणेन, अयम् वेतनार्थी राजपुत्रः उपपन्नम् अस्ति वा न इति स्वरूपं अवगम्यताम्।
हिंदी अनुवाद – हे देव! पहले चार दिन का वेतन देकर इस राजपुत्र की योग्यता जानी जाए कि यह वेतन उचित है या नहीं।
(घ) क्रन्दनमनुसर राजपुत्र !
अन्वयः – हे राजपुत्र! त्वं क्रन्दनस्य अनुसरणं कुरु।
हिंदी अनुवाद – हे राजपुत्र! तुम रोने की आवाज का अनुसरण करो।
(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
अन्वयः – अथ नरपतिना मन्त्रिणां वचनात् ताम्बूलदाने नियोजितः असौ राजपुत्रः वीरवरः।
हिंदी अनुवाद – तब राजा ने मंत्रियों की बात मानकर उस राजपुत्र वीरवर को ताम्बूल (पान) देने के कार्य में नियुक्त किया।
(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
अन्वयः – अस्मिन् सूचिभेद्ये तिमिरे एकाकी राजपुत्रः गन्तुं न अर्हति।
हिंदी अनुवाद – इस सघन अंधकार में अकेले राजपुत्र को नहीं जाना चाहिए।
(छ) भगवति! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी ?
अन्वयः – हे भगवति! अत्र कश्चित् उपायः अस्ति, येन भगवत्या पुनः अत्र चिरकालं वासः भवति, च स्वामी सुचिरं जीवति।
हिंदी अनुवाद – हे माता! क्या कोई ऐसा उपाय है जिससे आप यहाँ फिर से लंबे समय तक रह सकें और स्वामी (राजा) भी दीर्घकाल तक जीवित रहें?
(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
अन्वयः – तदा राजा शूद्रकः वर्षाणां शतं पुनः जीविष्यति।
हिंदी अनुवाद – तब राजा शूद्रक सौ वर्षों तक फिर से जीवित रहेगा।
४. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत
(प्रश्न: उदाहरण के अनुसार पाठ से लिए गए शब्दों को तोड़कर रिक्त स्थानों को भरें।)
यथा – (1) अथैकदा = अथ + एकदा
(2) वृत्त्यर्थम् = वृत्तिः + अर्थम्
(3) कस्मादपि = कस्मात् + अपि
(4) कोऽपि = कः + अपि
(5) राजपुत्रोऽस्मि = राजपुत्रः + अस्मि
(6) यथेष्टम् = यथा + इष्टम्
(7) वेतनार्पणेन = वेतन + अर्पणेन
(8) तदालोक्य = तत् + आलोक्य
(9) ततोऽसौ = ततः + असौ
(10) वर्तनार्थिनो = वर्तन + अर्थिनः
(11) तदवशिष्टं = तत् + अवशिष्टम्
(12) राजदर्शनादनन्तरं = राजदर्शनात् + अनन्तरम्
(13) वेत्ति = वेत् + इति
(14) राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच
(15) चार्द्धं = च + अर्धम्
(16) बहिर्नगरादालोकिता = बाहिः + नगरात् + आलोकिता
(17) कापि = का + अपि
(18) प्रत्युवाच = प्रति + उवाच
(19) राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि
(20) स्थास्यामीति = स्थास्यामि + इति
(21) भुजच्छायायां = भुजः + छायायाम्
(22) अस्त्यत्र = अस्ति + अत्र
(23) कश्चिदुपायः = कश्चित् + उपायः
५. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत –
(निम्नलिखित वाक्यों में लाल रंग में लिखे गए शब्द किस विभक्ति से प्रयुक्त हुए हैं, यह उदाहरण के अनुसार लिखिए)
यथा – अहं “भवतः” सेवायां नियोजितः । → राज्ञे (चतुर्थी विभक्ति – ‘के लिए’)
(क) ततः “असौ” तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम् – अस्मात् (पञ्चमी विभक्ति)
हिंदी अनुवाद – तब वह (असौ) उस रोने की आवाज़ का अनुसरण करते हुए चला गया।
‘असौ’ शब्द ‘अस्मात्’ (उससे) का रूप है, जो पञ्चमी (अपादान कारक) में प्रयुक्त हुआ है।
(ख) तत् “अहम्” अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम् – अहम् (प्रथमा विभक्ति)
हिंदी अनुवाद – तब मैं भी उसके पीछे-पीछे जाऊँगा।
‘अहम्’ शब्द कर्ता को दर्शाता है, इसलिए यह प्रथमा विभक्ति (कर्ता कारक) है।
(ग) चिरम् “एतस्य” भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम् – एतस्य (षष्ठी विभक्ति)
हिंदी अनुवाद – इस (राजा के) भुजाओं की छाया में मैं लंबे समय से बहुत सुख से निवास कर रही हूँ।
‘एतस्य’ शब्द ‘एषः’ (यह) का षष्ठी (सम्बन्ध कारक) रूप है, जिसका अर्थ है ‘इसका’।
(घ) “सा” चातीव दुःसाध्या ।
उत्तरम् – सा (प्रथमा विभक्ति)
हिंदी अनुवाद – वह (प्रवृत्ति) अत्यंत कठिन है।
‘सा’ स्त्रीलिंग शब्द है और कर्ता के रूप में प्रथमा विभक्ति में प्रयुक्त है।
(ङ) किं “ते” वर्तनम् ?
उत्तरम् – ते (चतुर्थी विभक्ति)
हिंदी अनुवाद – तुम्हारा वेतन क्या है?
‘ते’ शब्द ‘त्वम्’ (तुम) का चतुर्थी रूप है जिसका अर्थ है ‘तुझे’, ‘तेरे लिए’।
६. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत –
संस्कृत वाक्यों से संबंधित श्लोक और हिंदी अनुवाद
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।
(राजलक्ष्मी कहती है कि यदि वीरवर अपनी सबसे प्रिय वस्तु का त्याग करता है तो वह फिर से राजा शूद्रक के पास रहेगी।)
उत्तर: परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥
हिंदी अनुवाद : परोपकार के लिए वृक्ष फल देते हैं, परोपकार के लिए नदियाँ पानी बहाती हैं। परोपकार के लिए गायें दूध देती हैं, और यह शरीर भी परोपकार के लिए है।
(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।
उत्तर: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥
हिंदी अनुवाद : जो कार्य को पूर्ण करने के बाद भी अनेक कार्य करता है, वह पूर्व कार्यों के विरोध के बिना ऐसा कार्य करने के योग्य है।
(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति।
उत्तर: कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥
हिंदी अनुवाद : यहाँ कर्म करते हुए सौ वर्ष तक जीना चाहिए। ऐसा करने पर तुम्हारे साथ और कोई उपाय नहीं है, और कर्म मनुष्य को नहीं बांधता।
(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति।
उत्तर: यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥
हिंदी अनुवाद : जैसे छाया और ताप हमेशा परस्पर जुड़े रहते हैं, वैसे ही कर्म और कर्ता भी परस्पर संबद्ध होते हैं।
(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति।
उत्तर: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥
हिंदी अनुवाद : जो कार्य को पूर्ण करने के बाद भी अनेक कार्य करता है, वह पूर्व कार्यों के विरोध के बिना ऐसा कार्य करने के योग्य है।
७. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा – अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।
(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
पदच्छेदः – वृत्त्यर्थम् आगतः राजपुत्रः अस्मि।
हिंदी अनुवाद – मैं नौकरी (सेवा) के लिए आया हुआ राजकुमार हूँ।
(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
पदच्छेदः – अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिम् कञ्चन।
हिंदी अनुवाद – एक बार कृष्ण पक्ष की चतुर्दशी की अर्धरात्रि में राजा ने कोई करुण क्रंदन की आवाज़ सुनी।
(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
पदच्छेदः – तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति।
हिंदी अनुवाद – तब मैं भी इसके पीछे जाता हूँ और पता लगाता हूँ कि यह क्या बात है।
(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति।
पदच्छेदः – अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुनः इह चिरवासः भवति।
हिंदी अनुवाद – यहाँ एक ऐसा उपाय है जिससे देवी (आप) फिर से यहाँ लंबे समय तक निवास कर सकती हैं।
(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या ।
पदच्छेदः – एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।
हिंदी अनुवाद – यहाँ केवल एक ही प्रक्रिया है और वह अत्यंत कठिन (करने योग्य नहीं) है।