Chapter 10 tvam aapanam gach Solutions
November 5, 2024Chapter 12 aalasyam hi manushyanam sharirastho mahan ripuh Solutions
November 5, 2024Chapter 11 pruthivyam trini ratnani पृथिव्यां त्रीणि रत्नानि Solutions
NCERT Solutions
वयम् अभ्यासं कुर्मः
प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तरम्: स्वयेव कुर्वन्तु ।
प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? – ______
उत्तरम्: त्रीणि।
(ख) अयं निजः परो वा इति गणना केषां भवति ? – ______
उत्तरम्: लघुचेतसाम्।
(ग) कार्याणि क्रेन सिध्यन्ति ? – ______
उत्तरम्: उद्यमेन ।
(घ) विद्या किं ददाति ? – ______
उत्तरम्: विनयम् ।
(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ______
उत्तरम्: स्वर्गात् ।
(च) लङ्का कीदृशी आसीत्? – ______
उत्तरम्: स्वर्णमयी।
प्रश्न 3. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।
(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।
(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।
(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मं प्राप्नोति ।
(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।
प्रश्न 4. चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।
उत्तरम्:
(क) वृक्षः छायां यच्छति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् यच्छति । कर्गदः उपयोगाय भवति। वयम् कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं यच्छति । काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्धं वायुं यच्छति । अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि यच्छति । पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।
प्रश्न 5. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्: न
(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: आम्
(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: आम्
(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: आम्
(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: न
(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: आम्
प्रश्न 6. चित्रे दर्शितस्य नाम लिङ्गं च निर्दिशन्तु ।
उत्तरम्:
प्रश्न 7. वलये पदानि विलिख्य सुभाषितं पूरयन्तु ।
उत्तरम्:
प्रश्न 8. पट्टिकातः पदानि चित्वा निर्देशानुसार पदानि लिखन्तु ।

(क) प्रथमान्त-पुंलिङ्गपदानि सन्ति
उत्तरम्:
उद्यमः
विनयः
निजः
पराक्रमः
(ख) प्रथमान्त – स्त्रीलिङ्गपदानि सन्ति
उत्तरम्:
वसुधा
जननी
विद्या
बुद्धिः
शक्ति:
(ग) प्रथमान्त नपुंसकलिङ्गपदानि सन्ति
उत्तरम्:
साहसम्
धैर्यम्
पत्रम्
मूलम्
धनम्
प्रश्न 9. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।
(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।
(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।
(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्: उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।
(च) विद्या _____ ददाति ।
उत्तरम्: विद्या विनयं ददाति ।
(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।
प्रश्न 10. चित्राणि दृष्ट्वा उचितान् श्लोकांशान् लिखन्तु ।
उत्तरम्:
(क) उद्यमेन हि सिध्यन्ति कार्याणि ।
(ख) पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।
(ग) जननीजन्मभूमिश्च स्वर्गादपि गरीयसी ।
(घ) पात्रत्वाद् धनम् आप्नोति ।
(ङ) उदारचरितानां तु वसुधैव कुटुम्बकम् ।
प्रश्न 11. परियोजनाकार्यम्
(i) पाठस्य सर्वाणि सुभाषितानि बृहत् स्फोरकपत्रे सचित्रं लिखित्वा कक्षायाः भित्तौ स्थापयन्तु ।
उत्तरम्: स्वयेव कुर्वन्तु ।
(ii) सुभाषितेषु प्रयुक्तानां क्रियापदानां सूचीं कुर्वन्तु । तेषाम् आधारेण वाक्यरचनां कुर्वन्तु ।
उत्तरम्: सुभाषितेषु प्रयुक्तानां क्रियापदानां वाक्यरचना:-
भवन्ति – संस्कृते त्रीणि वचनानि भवन्ति ।
सन्ति – अन्नम् जलं सुभाषितं च रत्नानि सन्ति ।
सिध्यन्ति परिश्रमेण एव कार्याणि सिध्यन्ति ।
प्रविशन्ति – मृगाः सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।
वर्धन्ते – अभिवादनशीलस्य आयुः विद्या, यशः बलम् च वर्धन्ते ।
ददाति – विद्या विनयम् ददाति ।
आप्नोति – योग्य नरः जीवने सर्वसुखं आप्नोति ।
रोचते – मह्यम् मम देशं एव रोचते ।
यच्छन्ति – धनिकाः दरिद्रेभ्यः भोजनं यच्छन्ति ।
(iii) विद्या, उद्यम, अभिवादनशीलः, इत्यादिगुणाः येषु सन्ति तादृशानां पञ्चानां महापुरुषाणां जीवनपरिचयं पठन्तु लिखन्तु च ।
उत्तरम्:
- पण्डित जवाहरलालनेहरू महोदयः पण्डित जवाहरलालनेहरू महोदयः स्वतन्त्र – भारतस्य प्रथमप्रधानमन्त्री आसीत् । तस्य जन्म उत्तरप्रदेशस्य प्रयागराजनगरे अभवत् । तस्य पिता मोतीलाल नेहरू माता च स्वरूपारानी आस्ताम्। सः आङ्ग्लदेशं उच्चशिक्षार्थम् अगच्छत्। स्वतन्त्रतासंग्रामे तस्य महत् योगदानम् आसीत्। स्वतन्त्रतायै सः बहुवारं कारागारम् अगच्छत् । सः कुशलः राजनीतिज्ञ: लेखक: च आसीत् । तस्य बालकान् प्रति प्रेमपूर्ण आचरणं आसीत् । एतदर्थं तस्य जन्मदिनम् अपि ‘बालदिवस’ इति रूपेण मन्यते।
- महात्मा गान्धिमहोदयः भारतीयानाम् प्रियः नेता महात्मा गान्धिमहोदयः अस्ति । तस्य पूर्णनाम ‘मोहनदास करमचन्द गाँधी’ अस्ति । तस्य जन्म गुजरातराज्ये ‘पोरबन्दर’ इति नगरे अभवत् । तस्य माता ‘पुतलीबाई’, पिता ‘करमचन्द गाँधी’ भार्या च ‘कस्तूरबा ‘ आसन्। सः सत्ये अहिंसायां च विश्वसिति स्म । भारतस्य स्वतन्त्रतायै सः बहुवारं कारागृहम् अगच्छत् । ‘राष्ट्रपिता’ महात्मा, ‘बापू’ इत्यादिभिः उपाधिभिः भारतीयाः तस्य सम्मानं अद्यापि कुर्वन्ति ।
- स्वामी विवेकानन्दः विवेकानन्दस्य नाम नरेन्द्रनाथः आसीत् । सः रामकृष्ण परमहंसस्य शिष्यः आसीत्। भारतीयानाम् दुर्दशां परतन्त्रताम् च दृष्ट्वा तस्य मनः अति खिन्नम् अभवत् । अमेरिकादेशे शिकागोनगरे अखिल विश्व धार्मिक-सम्मेलने भाषणं कृत्वा अयं महापुरुषः प्रसिद्धि प्राप्तवान् । अयं युगपुरुष: सम्पूर्ण विश्वे प्रातः स्मरणीयः अस्ति ।
- महात्मा बुद्धः भारतवर्षे कपिलवस्तु नगरे राजपरिवारे अस्य जन्म अभवत् । अस्य नाम ‘सिद्धार्थः ‘ आसीत्। पिता शुद्धोधनः आसीत् माता च मायादेवी । बाल्याकालात् एव सः गम्भीर विरक्तमनः दयालुः च आसीत् । अस्य विवाह: ‘यशोधरा’ नाम कन्यया सह अभवत् । ‘राहुल: ‘ तस्य पुत्रः आसीत् । एकदा रात्रौ सः सर्वम् त्यक्त्वा गृहात् निर्गतः । स्थानात् स्थानं भ्रमन् सः बोधगयाम् अगच्छत् । तत्रैव सः वटमूले तपः अकरोत् महाबोधं च अलभत् । अत एव सः ‘बुद्ध:’ इति नाम्ना विख्यातः अभवत् । तेन बौद्धधर्मस्य प्रचारः प्रसारः च कृतः।
- स्वामी दयानन्दः भारतस्य प्रमुखः समाज सुधारक: स्वामी दयानन्दः आसीत् । तस्य जन्म भारतस्य गुजरातप्रदेशे 1824 तमे वर्षे फरवरी मासस्य 12 दिनांके अभवत् । अध्यात्मविषये तस्य विशेषरुचिः आसीत् । सः आर्यसमाजस्य स्थापना अकरोत् । सः वैदिक शिक्षायाः प्रचाराय प्रसाराय च कार्यम् अकरोत् । अस्पृश्यता जातिभेदः इत्यादीनां सामाजिक दोषाणाम् सः तीव्रं विरोधं अकरोत् । ‘सत्यार्थ प्रकाश’ इति तेन लिखित: महत्वपूर्ण: ग्रन्थः प्रसिद्धः अस्ति ।
(iv) “वसुधैव कुटुम्बकम्” इति विषये एकां भाषणप्रतियोगिताम् आयोजयन्तु ।
उत्तरम्:
‘वसुधैव कुटुम्बकम्’: सृष्टेः स्त्रष्टा ईश्वर: एकः एव अस्ति । संसारस्य सर्वे प्राणिनः ईश्वरस्य सन्ततिः । अतः सम्पूर्णे विश्वे स्थिताः जनाः रूप-वर्ण- भाषा-संस्कृति-भेदान् धारयन्तः अपि ते सर्वे समानाः एव सन्ति। अतः श्रेष्ठः जनः सर्वप्राणिषु समानं व्यवहारं करोति, सर्वे स्निह्यति ते कमपि न पीडयति । भारतीयाः एतदर्थम् कथयन्ति । ‘सर्वे भवन्तु सुखिन: ‘ सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। अस्माकम् कृते तु वसुधैव कुटुम्बकम् इव अस्ति ।