Chapter 8 Question Answers Deepakam Sanskrit NCERT

दीपकम् Class 8 Chapter 8 Question Answers Deepakam Sanskrit NCERT

पश्यत कोणमैशान्यं भारतस्य मनोहरम्


अभ्यासात् जायते सिद्धिः


१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-


(क) अस्माकं देशे कति राज्यानि सन्ति? (हमारे देश में कितने राज्य हैं?)

👉 उत्तरम् – अष्टाविंशतिः (अट्ठाईस)

(ख) प्राचीनेतिहासे का स्वाधीनाः आसन्? (प्राचीन इतिहास में कौन स्वतंत्र थीं?)

👉 उत्तरम् – सप्तभगिन्यः (सात बहनें (पूर्वोत्तर राज्य))

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? (किन राज्यों के समूह को ‘सात बहनें’ कहा जाता है?)

👉 उत्तरम् – अष्टराज्यानाम् (आठ राज्यों के समूह का)

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति? (हमारे देश में कितने केंद्रशासित प्रदेश हैं?)

👉 उत्तरम् – अष्ट (आठ (८))

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः? (सात बहनों के प्रदेशों में कौन-सा उद्योग सबसे प्रमुख है?)

👉 उत्तरम् – वंशोद्योगः (बाँस उद्योग)


२. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत –


(क) भ्रातृसहित-भगिनीसप्तके कानि राज्यानि सन्ति? 
👉 उत्तरम् – अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च भगिन्यः; सिक्किमः भ्राता अस्ति।

🔸 हिंदी प्रश्न – सात बहनों और भाई के समूह में कौन-कौन से राज्य हैं?
🔸 उत्तर – अरुणाचल प्रदेश, असम, मणिपुर, मिज़ोरम, मेघालय, नागालैंड और त्रिपुरा बहनें हैं; सिक्किम भाई है।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
👉 उत्तरम् – एतेषां सामाजिक-सांस्कृतिक-साम्यं च भौगोलिकवैशिष्ट्यं च दृष्ट्वा, एतानि सप्तभगिन्यः इति कथ्यन्ते।

🔸 हिंदी प्रश्न – इन राज्यों को ‘सात बहनें’ क्यों कहा जाता है?
🔸 उत्तर – इनकी सामाजिक-सांस्कृतिक समानता और भौगोलिक विशेषताओं को देखकर इन्हें ‘सात बहनें’ कहा जाता है।

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति?
👉 उत्तरम् – गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः जनजातीयाः ऐशान्यप्रदेशेषु निवसन्ति।

🔸 हिंदी प्रश्न – उत्तर-पूर्वी क्षेत्रों में कौन लोग निवास करते हैं?
🔸 उत्तर – गारो, खासी, नागा, मिजो, लेप्चा आदि जनजातियाँ उत्तर-पूर्वी क्षेत्रों में निवास करती हैं।

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
👉 उत्तरम् – पूर्वोत्तरप्रादेशिकाः स्वलीलाकलासु च पर्वपरम्परासु च निष्णाताः सन्ति।

🔸 हिंदी प्रश्न – पूर्वोत्तर राज्यों के लोग किन चीज़ों में दक्ष होते हैं?
🔸 उत्तर – पूर्वोत्तर के लोग अपनी लोक-कलाओं और पर्व-परंपराओं में दक्ष होते हैं।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
👉 उत्तरम् – सप्तभगिनीप्रदेशेषु वंशवृक्षवस्तूनाम् उपयोगः वस्त्राभूषणगृहनिर्माणेषु क्रियते।

🔸 हिंदी प्रश्न – बाँस से बनी वस्तुओं का उपयोग कहाँ होता है?
🔸 उत्तर – सात बहन राज्यों में बाँस से बनी वस्तुओं का उपयोग वस्त्र, आभूषण और घर बनाने में किया जाता है।


३. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययविभागं कुरुत-


यथा – गन्तुम्  =  गम + ‘तुमुन्

(क) ज्ञातुम् —————— + ——————

(ख) विश्रुतः —————— + ——————

(ग) अतिरिच्य —————— + ——————

(घ) पठनीयम् —————— + ——————

उत्तरम् –

🔹 गन्तुम् = गम् (प्रकृति) + तुमुन् (प्रत्यय)

(क) ज्ञातुम् = ज्ञा + तुमुन्

(ख) विश्रुतः = श्रु + क्त (वि + पूर्वसर्ग)
👉 विश्रुतः = वि (उपसर्ग) + श्रु (धातु) + क्त (कृदन्त प्रत्यय)

(ग) अतिरिच्य = ऋच् + अतिच (उपसर्ग) + यङ् (प्रत्यय)
👉 अतिरिच्य = अति (उपसर्ग) + ऋच् (धातु) + ल्यप् (कृदन्त प्रत्यय)

(घ) पठनीयम् = पठ् + णीय


४. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत –


(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । (हम अपने देश के राज्यों के बारे में जानना चाहते हैं।)

प्रश्नः – कस्य देशस्य राज्यानां विषये यूयं ज्ञातुमिच्छथ? (तुम किस देश के राज्यों के बारे में जानना चाहते हो?)

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः | (प्राचीन इतिहास में कौन स्वतंत्र देखे गए हैं?)

प्रश्नः – प्राचीनेतिहासे के स्वाधीनाः का: दृष्टाः? (प्राचीन इतिहास में सात बहनें स्वतंत्र ही देखी गईं।)

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । (इस प्रदेश में हस्तशिल्पों की बहुतायत है।)

प्रश्नः – प्रदेशे कस्यानां बाहुल्यं वर्तते? (इस प्रदेश में किसका अधिक प्रचार/प्रचलन है?)

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । (ये राज्य भ्रमण के लिए स्वर्ग के समान हैं।)

प्रश्नः – एतानि राज्यानि तु भ्रमणार्थं किमसदृशानि सन्ति? (ये राज्य भ्रमण के लिए किसके समान हैं?)


५. यथानिर्देशम् उत्तरत


(क) वाक्यः – महोदये ! मम भगिनी कथयति। अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?

उत्तरम् – ‘मम’ इति सर्वनामपदं ‘भगिन्यै’ प्रयुक्तम्।

🔸 हिंदी अनुवाद –
प्रश्न – ‘मम’ यह सर्वनाम किसके लिए प्रयुक्त हुआ है?
उत्तर – ‘मम’ यह सर्वनाम ‘भगिनी’ (मेरी बहन) के लिए प्रयुक्त हुआ है।

(ख) वाक्यः – सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये ‘प्रथितानि’ इति क्रियापदस्य कर्तृपदं किम् ?

उत्तरम् – अत्र ‘इमानि’ इति कर्तृपदम् अस्ति।

🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘प्रथितानि’ क्रिया का कर्ता शब्द कौन है?
उत्तर – इसमें ‘इमानि’ (ये) शब्द कर्ता है।

(ग)  एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?

उत्तरम् – ‘विहितम्’ इति क्रियापदं अस्ति।

🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘संगठन’ शब्द के लिए कौन-सी क्रिया है?
उत्तर – ‘विहितम्’ (किया गया) क्रिया है।

(घ) वाक्यः – अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं किम् ?

उत्तरम् – ‘प्राचुर्यम्’ इति विपरीतार्थकं पदं अस्ति।

🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘अल्पता’ (कमी) शब्द का विपरीत शब्द क्या है?
उत्तर – ‘प्राचुर्य’ (अधिकता) उसका विलोम है।

(ङ) वाक्यः – क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य समानार्थकं पदं किम् ?

उत्तरम् – ‘वर्तन्ते’ इति समानार्थकं क्रियापदं अस्ति।

🔸 हिंदी अनुवाद –
प्रश्न – इस वाक्य में ‘सन्ति’ (हैं) क्रिया का समानार्थी कौन-सा शब्द है?
उत्तर – ‘वर्तन्ते’ शब्द ‘सन्ति’ के समान अर्थ में प्रयुक्त हुआ है।


६. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-


जनजातिः

खासी

नागा

मिजोरमः

संस्कृतिः

पूर्वोत्तरम्

देशस्य

भगिन्यः

गारो

प्राकृतिकः

वंशवृक्षः

अरुणाचलः

मेघालयः

भ्राता

भिन्निः


७. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-


सिक्किमः, पूर्वोत्तरराज्यानि, अष्टाविंशतिः, स्वदेशस्य राज्यानाम्, अरुणाचलप्रदेशः,

   असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा, जनजातिः, प्राचुर्यम्

(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति।

🔸 हिंदी अनुवाद – छात्र आज अपने देश के राज्यों के बारे में जानना चाहते हैं।

(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।

🔸 हिंदी अनुवाद – हमारे देश में 28 राज्य और 8 केंद्रशासित प्रदेश हैं।

(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते।

🔸 हिंदी अनुवाद – ‘सात बहनें और एक भाई’ कहे जाने वाले राज्य पूर्वोत्तर राज्य हैं।

(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – अरुणाचलप्रदेशः, असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च।

🔸 हिंदी अनुवाद – सात बहनों के राज्य हैं: अरुणाचल प्रदेश, असम, मणिपुर, मिजोरम, मेघालय, नागालैंड और त्रिपुरा।

(ङ) प्रदेशेऽस्मिन् जनजातिः बाहुल्यम् अस्ति।

🔸 हिंदी अनुवाद – इस प्रदेश में जनजातियों की बहुतायत है।

(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते।

🔸 हिंदी अनुवाद – पूर्वोत्तर राज्यों में बाँस के वृक्षों की प्रचुरता पाई जाती है।


८. भिन्नप्रकृतिकं पदं चिनुत-


(क) गच्छति, पठति, धावति, अहसत्, क्रीडति

👉 भिन्नपदं – अहसत्

🔸 हिंदी अर्थ – ‘अहसत्’ (हँसा) भूतकाल में है, शेष सभी वर्तमानकाल (लट् लकार) में हैं।

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः
👉 भिन्नपदं – लेखिका

🔸 हिंदी अर्थ – ‘लेखिका’ स्त्रीलिंग है, बाकी सभी पुल्लिंग शब्द हैं।

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
👉 भिन्नपदं – आम्रः

🔸 हिंदी अर्थ – ‘आम्रः’ (आम का पेड़) पुल्लिंग है, शेष सभी शब्द नपुंसकलिंग हैं।

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः
👉 भिन्नपदं – शाखा

🔸 हिंदी अर्थ – ‘शाखा’ (टहनी) जड़ (निर्जीव) वस्तु है, शेष सभी जानवर हैं।

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
👉 भिन्नपदं – यानम्

🔸 हिंदी अर्थ – ‘यानम्’ (वाहन) कृत्रिम वस्तु है, शेष सभी पृथ्वी के नाम हैं।


९. विशेष्य- विशेषणानाम् उचितं मेलनं कुरुत

विशेषण – पदानि (विशेषण)विशेष्य – पदानि (विशेष्य)हिंदी अनुवाद
अयम्प्रदेशःयह प्रदेश
संस्कृतिविशिष्टायाम्भारतभूमौसंस्कृति-विशिष्ट भारतभूमि में
महत्त्वाधायिनीसंस्कृतिःमहत्व प्रदान करने वाली संस्कृति
प्राचीनेइतिहासेप्राचीन इतिहास में
एकःसमवायःएक समूह